________________
नेमिनाथमहाकाव्यम् ]
चतुर्थ सर्गः
अज्ञानप्रसवा नित्य
वल्लिका त्रिदिवौकसाम् । I कथ तव तयोपमा ||१२||
सर्वज्ञप्रसवे | मातः स्त्रीजातिरद्य निन्द्यापि श्लाघनीया जगत्त्रये । प्रादुरासीज्जगद्गुरु ||१३|| जातस्ते सूनुरुत्तम ।
यत.
सर्वगुणावास
वृक्षा. सुरद्रुमाः ॥ १४ ॥
पुरुषेष्वेष एवाम्ब 1 किं स्यु. सुमेरुषण्डेषु सर्वे न भेतव्य स्वया देवि । जन्म ज्ञात्वा जिनेशितुः । सूतिकर्म वय कर्तुं दिक्कुमार्य. स्म आगता || १५|| निवेद्यात्मानमेव ता परित सूतिकागृहम् ।
t
4
4
1
वृक्ष स्थललुलन्माल्या
'भृश "ज्ञद्भावमापन्ना
मेखला किंकिणीनादवाचालजघनस्थला· अघोलोकतोऽप्यष्टावरिष्ट
ता
इमा अपि निवेद्य स्व प्राग्वच्च ऊर्ध्वं विचक्रिरे मेघ दीपिका वर्पन् गन्धाम्बु पाथोदो भूतले निन्ये शम ३ रजस्तापौ तमोहिम पञ्चवर्णानि पुष्पाणि कुमार्यो 'सुमनोवाट्य
प्रफुल्ला
"
जह
सवर्तवातेनायोजनादशुचीनणून् ॥१६॥
एता सहृत्य सवर्त तत्कालमिन्द्रजालवत् । निपेदुस्तत्र गायन्त्यो गुणग्रामान् जिनाम्वयो ||१७|| रत्नाभरणभूषिता ।
साक्षादिव मरुल्लता ॥ १८ ॥
1
* अरिष्ट सूतिकागृहम् इति टीका ।
२ वि. मा प्राग्वत्
३ यो. मा.वि मा सम
[ १६
समुपागमन् ||१६| सोम्यदुर्दिनम् । इव कज्जलम् ||२०| योजनावधो ।
इवाशुमान् ॥ २१ ॥ ववृषुस्तत । पवनप्रेरिता इव ||२२||