________________
तृतीयः सर्ग. [ नेमिनाथमहाकाव्यम्
शाखानुसारान्मतिवैभवाच्च विभाव्यतेऽस्माभिरिद नरेन्द्र | अवातरद देव्युदरे जिनेन्द्रो यत्कल्पशाखीव सुमेरुकुञ्जे ||२२|| मुदा चतुष्पष्टिरमर्त्य नाथा य भृत्यलोका इव सेवितार । तत्रापरेपां सलिलान्नभाजां तपस्विना का गणना नृपाणाम् ||२३|| नवस्वतीतेषु शुभावहेपु मासेपु सार्धाष्टमवासरेषु । देवी त्रिलोकीजन पूजनीय पुत्र पवित्र जनयिष्यतीश ॥२४॥ नैमित्तिकाना हृदयगमास्ता निशम्य वाचो विमला क्षितीश । गुरुप्रमोदाद् द्विगुणा भवन् स मुहुस्तथेति स्म गिरं प्रवक्ति ||२५|| तेभ्यो वुधेभ्योऽथ नृप स यावज्जीव ददाति स्म धनं धनाढ्य । वृक्ष सुराणामिव युग्मजेभ्यो गणो निधीनामिव चक्रभृद्भ्यः ||२६|| प्रीतास्तत स्वप्नविद प्रशस्यैराशीवचोभिर्नृपमभ्यनन्दन् । कुत्रापि किं नीतिविद कुलीना. स्वाचारमार्ग व्यतिलघयन्ति ||२७|| हृष्टा विसृष्टाः क्षितिपेन शिष्टा नैमित्तिकास्ते ययुगृहाणि । • उत्थाय भूपोऽपि मृगेन्द्रपीठादभ्यर्णवर्ती स वभूव देव्या ||२८|| स्वप्नार्थमध्यं कथित च तज्ज्ञ प्राणप्रियायै रहसि क्षितीश 1 न्यवेदयत् स्नेहविमुग्धचेता इष्ट यदिष्टाय निवेदनीयम् ||२६|| तत प्रभृत्येव वभार गर्भ सा यादवाधीश्वरधर्मपत्नी | - कल्पद्रुम मन्दर कन्दरेव रत्नोच्चय रोहणमेदिनीव ॥ ३० ॥ आन्ते सुखेनाथ सुखेन शेते सुखेन तिष्ठत्ययते सुखेन । भुंक्ते च पथ्य यदुराजजाया यत्नेन गर्भं परिपोपयन्ती ||३१|| लज्जावशाद् वक्ति न मेऽभिलाष वस्तूनि कानि स्पृहयालुरेपा । सखीस्तदीया इति पृच्छति स्म मृदु क्षितीश. परमादरेण ||३२||
१६]
५. वि. मा., महि. जनयिष्यत्यवश्यम् ।
६ यशो मा, वि. मा. मृदु.
७ यशो. मा. वि मा कृतज्ञ :