________________
- नेमिनाथमहाकाव्यम् ]
तृतीय. सर्ग
[
१५
तज्ज्ञन लोकेन विचार्यमाणा कमप्यनाख्येयरस -दधानम् । कथासुधां श्रोत्रपुटैः सतर्ष पपी स पूर्व. क्षितिनायकानाम् ॥१०॥ अथ प्रभुः स्वप्न विचारविज्ञान नरान् समाह वातुमयुक्त भृत्यान् । आकारितास्तेऽप्युपतस्थिरे तैर्जयाशिपं - भूमिभुजे ददानाः ॥११॥ देव. प्रिये को, वृपंभोऽयि किं गौ., नैव वृषांक ; किमु शकरो, न । जिनो नु चक्रीति वधूवराभ्या ' यो वनमुक्त स मुर्दे जिनेन्द्रः ।।१२।। साम्राज्यलक्ष्मी बुभुजे य मादी चारित्रलक्ष्मी तदनु प्रपेदे । लेभे तत ' केवलबोधलक्ष्मी लक्ष्मी स वः पातु युगादिदेवः ।।१३।। विध्वसयन्त तमसा समूह प्रकाशयन्त परितोऽर्थतत्त्वम् । चित्ताम्वुजे शास्त्रर्माण दधाना रात्राविवा? वणिज प्रदीपम् ॥१४॥ स्नाता. प्रशस्ता कृतयः कृतज्ञा वलक्षचोक्षे वसने वसानाः । नृपाज्ञया स्वप्नविदो निषेदुस्ते भद्रपीठेषु पुरा धृतेषु ॥१॥ युग्मम् ।। चित्रै पवित्र फलमाल्यवस्त्रैरपूपुजत्तानथ मेदिनीश । नैमित्तिका प्रश्नकराय यस्मात् फलानि दृष्ट्वा फलमादिशन्ति ।।१६।। अद्यार्धरात्रे महिपी गजादीश्चतुर्दश स्वप्नवरान् ददर्श । तेषा फल कि प्रतिपादयध्व नैमित्तिकानेवमुवाच तान् सः॥१७॥ विचारयामासुरमूनुदारान् स्वप्नान् मिथस्ते 'प्रथम-नृपोक्तान् । ततोऽगृणन्ने वममो विदग्धा विचार्य वाच हि वदन्ति धीराः ॥१८॥ सश्रीक-कल्याणमया उदाराः स्वप्ना अमी देव । विवृद्धिकारा. । एपा फल वक्तुमनीश्वरा. स्मो जडा यदत्रागिरसोऽपि वाचः ॥१६॥ तथापि शास्त्रानुसृतेरमीषा कचिद् विचार प्रतिपादयामः । अन्धोऽपि कि साधु न याति मोर्ग करावलम्वेन सलोचनस्य ॥२०॥ निशम्यता यादवराज । तस्मात् स्वप्नानिमान् पश्यति या किल खी। बह्मव तस्कुक्षिसरोरुहान्तश्चक्री जिनो बावतरत्यवश्यम् ।।२।।
४ यशो. मा., वि. मा. किंचिद्