________________
तृतीयः सर्गः
प्राभातिकाकर्म समाप्य सम्यक् : समाहितो भूमिपति: सतन्त्रः । अथाश्रयत्पर्षदि सिंहपीठं मृगाधिपोऽद्राविव चारुः शुगम् ॥१॥ शीर्षोच्छ्रितनिवारितोष्मा. सोऽधिष्ठिताष्टापदभद्रपीठ. । जिगाय लक्ष्मी सुरपादपाध. शक्रस्य हेमाद्रिशिलास्थितस्य ।।२।। विलोलवालव्यजनान्तराले तस्य प्रसन्न मुखमावभासे । मरालवालद्वयमध्यवर्ति
सौवर्णमुन्निद्रमिवाम्बुजातम् ।।३।। काम्य प्रकृत्यापि तदीयरूप सिहासनाधायि विशेषतोऽभूत् । मनोहर. किल इन्द्रनील ' पुन. सुवर्णोपरि सनिवेशी ॥४॥ वन्धः तदीयं चरणारविन्द प्रवर्त्तमान मणिपादपीठे । सामन्तभूपा: युगपत्प्रणेमुर्विन सिचूडामणिभि. शिरोभि ॥५॥ य य प्रसन्ने न्दुमुख स राजा विलोकयामास दृगा स्वभृत्यम् । शिश्लेष त-त गुरुहर्पलक्ष्मी. कामात्तुरेव । प्रमदा स्वकान्तम ।।६।। ताम्बूलवल्लीदलरजितोष्ठी. छन्दानुगा नीतिविनीतिपात्रम् । पवित्रवेपा चकमे प्रकाम नृप पतित्वेन सभावधूस्तम् ।।७।। माणिक्यमुक्ताफलदीप्तदेहस्तुषारचोक्षा शुकभूषिताग । सुदुर्विगाटे. कटकैरगम्यो दी तदानी स हिमाद्रिलीलाम् ।।८।। स्वयूथनागरिव३ यूथनाथस्तारासमूहैरिव शारदेन्दु । सान्द्राम्रवृक्षरिव कल्पवृक्षो मन्त्रिप्रधान स वृतो वभासे ॥६॥
१. यणो मा. सन्यवेशि २. यशो मा., वि मा. तुपारभूषाशुकभूपिताग. ३ यशो मा , वि. मा स्वयूयनाथरिव