________________
नेमिनाथमहाकाव्यम् ]
द्वितीय. सर्ग:
[ १५
एतानि तानि तव सुन्दरमन्दिरस्य द्वारे तथा निखिलदेव निकेतनेषु । प्राभातिकानि निनदन्ति पर.शतानि तूर्याणि देव ! जयमगलसूचकानि५६ सपदि देव ! रथागविहगमा. कथमपि व्यतिलघितरात्रयः । समधिगम्य निजप्रमदा मुदा १५ विरहिताऽरहिता ननृतुस्त राम् ।।५७।। शुकविना मरुदध्वनि लीयते तदनु चूतफलेषु निलीयते । जठरवह्निरतश्च विलीयते प्रमदया समद सह लीयते ॥५॥ नृपविशाल ! विशालसमानसा. पुरतडागतडागनिवासिन. । सवरला वरलाघवगामिनो वनमरालमराललगा ययुः ॥५६॥ पक्वान्नभेदान् वहुधोपभुज्य देवाहरन्ते परमोदकानि । समुद्गिरन्त्योऽस्फुटवर्णवाचो धनाढ्यबाला इव पक्षिमालाः ॥६०॥ राजेन्द्र ! पूर्वाचलचूलिकास्थ. सूर्योऽधुना विद्रमकिंशुकाभः । पूर्वागनाया इव भालदेशे काश्मीरलिप्तस्तिलकश्चकास्ति ॥६॥
आकण्येव मागधाना मनोज्ञाः वाचः पथ्यास्तथ्यवाग् यादवेन्द्रः। निद्रा हित्वा प्राप्य सद्य. प्रबोध भ्रश्यन्माल्य तल्पमुज्झाञ्चकार ॥२॥
इति श्रीकीतिराजोपाध्यायविरचित-श्रीनेमिनाथमहाकाव्ये प्रभातवर्णनो
नाम द्वितीय. सर्ग ।
१५ वि. मा. मुदा