________________
१२]
द्वितीय सर्ग . [ नेमीनाथमहाकाव्यम्
प्रात. क्षणाद् गलितकान्तिरसी शशाको
व्यक्त व्यनक्ति कमला चपला नरेन्द्र | निद्रामतो जहिहि भो ! भव जागरूको
देव जिन स्मर विधेहि विभातकृत्यम् ||४६ ll वैवस्वत किरणवाणगणं प्रभिन्न वेद ! त्वदीयरिपुचक्रमिवान्धकारम् ।
नष्ट्वाधुना प्रविशति स्म दिगन्तमेतत्
सिन्दूर - दाडिम-जपा- कुसुमप्रभेण नव्येन देव । रविणा तव तेजसा च । रक्तीकृते सपदि भूगतवस्तुजाते कैलास एव किल राजति कु कुमाभ ॥५२॥
•
कान्या गतिर्बलिनिपीडितकातरस्य ॥५०॥
भर्तु क्षये परिजन क्षयमेति पूर्व,
तस्योदयेऽभ्युदयमचति देव नूनम् ।
क्षीणौ प्रगेऽत्र रजनी- रजनीश्वरी
यदुदगच्छत स्म दिवसो दिवसाधिपश्च ॥ ५२ ॥ प्रत्यग्रजाग्रदरविन्दमरन्दविन्दु
ग्रासाग्रसग्रहणलोलुभ एप भृंग
राजन् पतत्यतिरसान्न लिनी वनाके,
चक्षुर्यथा प्रणयिनीवदने प्रियस्य ॥५३॥ निद्रासुख समनुभूय चिराय रात्रावुद्भूतशृङ्खल रव. १४ परिवर्त्य पाश्वम्। प्राप्य प्रबोधमपि देव | गजेन्द्र एष नोन्मीलयत्यलसनेत्रयुग मदान्ध ॥ २४॥ हेषारव विदधता दधता महासि .
-
गत्यानिल च जयता तव मन्दुरायाम् ।
राजेन्द्र | सैन्धवदलानि तुरगमाणा
खण्डोज्ज्वलान्युपनयन्ति तुरगपाला ॥५५॥
- १४ यशो. मा. शृङ्खलरव