________________
नेमिनाथमहाकाव्यम् ] द्वितीयः सर्गः
[ ११ नक्षत्र मुक्ताकणमण्डिताम्बरा समुल्लसत्करवचारुलोचना । चन्द्र परद्वीपविवतिन पति यत्रानुयातीव सती विभावरी ॥३॥ यत्रोदित वीक्ष्य रवि दरीपु सनिमील्य चक्षू षि पतन्ति कौशिका.। परश्रिय द्रष्टुमशक्नुवत्तमा भवन्त्यजत्र लघवो झवाडमुखा ।।४०॥ ध्याने मनः स्व मुनिभिविलम्बित विलम्बित ककशरोचिपा तमः। सुप्वाप यस्मिन् कुमुद प्रभासित प्रभासित पकजवान्धवोपलैः ॥४१॥ यत्र भ्रमभ्रमरचुम्बिताननामवेक्ष्य कोपादिव मूनि पद्मिनीम् । स्वप्रेयसी लोहितमूर्तिमावहन् कठोरपादैनिजघान तापन. ॥४२॥ यस्मिन् सवित्रा नलिनी स्वपादैविमृद्यमानाप्यलमुल्ललास । ही प्रेम तद्यद्वशत्तिचित्त. प्रत्येति दुख सुखरूपमेन ॥४३।। यस्मिन् विवस्वानुदयी महीरुहा नित्य तदशुप्रतिरोधिनामपि । छायामतुच्छा वितनोति सर्वत. सन्तो हि शत्रुष्वपि पथ्यकारिण. ॥४४|| तमस्ततेर्यत्र विडम्बकोऽप्यसी रविन लेभे मुनिलोकतुल्यताम् । एकस्तु भावार-करम्वितात्मको भावाऽऽरहीनो विदितोऽपरो यत ।४५१० खेटातिचारप्रविशुद्धिकर्मण १२ श्रेयस्तमोराशिविचारणक्षमा । अनेकधा योगनिलीनदृष्टयो यत्रर्षयो ज्योतिषका इवावभूः ॥४६॥ अमोदवत्कोकनदनजाना मरालवीनामवला नवीनाः । आमोदवत्कोकनदव्रजानां कुर्वन्ति यस्मिन् विशकल्यवर्तम् १३ ॥४७|| दिवामुख कोकनितम्बिनीसुख तादृग्विधं वीक्ष्य विचक्षणास्ततः । इत्यचिरे चन्दनशीतला गिरस्त मागधा वोधयितु नरेश्वरम् ॥४८।।
एको रविर्भाना प्रभाणा वार समूहस्तेन करम्बितो युक्त । अपरो मुनिलोकस्तु भावश्चासावरीणामार समूहस्तेन हीन । । १२. यशो मा., वि. मा. प्रविशुद्धिकर्मठा । १३. यशो. मा., वि. मा. विशकल्पवतं-नालदण्डसदृशवृत्तिम् इति टीकाकृत् ।