________________
१० ]
द्वितीय सर्ग
[ नेमिनाथ महाकाव्यम्
मुखाब्जहम्याँष्ठकपाट सम्पुट सयोज्य खिन्नेव सदर्थसगिनी । इत्याद्य दित्वा रसनासनेऽय सा सुख विशश्राम नरेन्द्रभारती ॥२८॥ ततस्तथेति प्रतिपद्य हर्षिता गत्वा नरेन्द्रानुमतेनिजास्पदम् । निनाय दुस्वप्नभयेन जाग्रती राज्ञी निशा धर्मकथादिकौतुकै. ॥२६।। रात्रिस्त्रिया मुग्धतया तमोऽञ्जनैदिग्धानि काष्ठातनयामुखान्यथ । प्रक्षालयत्पूपमयूखपाथसा देव्या विभात दहगे स्वतातवत् ॥३०॥ यत्रागते पूरुपपु गवा: सदा विलासशय्याभ्य उदस्युरुच्चकै । अभ्यागतेपु प्रतिपत्तिवेदिन. खल्वौचिती न स्खलयन्ति कुत्रचित् ॥३१॥ योन्दुरस्ताचलचूलिकाश्रयी बभूव यावद् गलदशुमण्डल ११ । म्लानानना तावदभूत्कुमुद्वतो कुलागनाना चरित ह्यद स्फुटम् ॥३२॥ यस्मिश्च राकापरिभोगकल्काधु क्त यदिन्दो. परिहीयते श्री । सप्तपिभिस्तत्किमिहापराद्ध प्रास्तप्रभास्तेऽपि यतो वभूवु ॥३३॥ नभ स्थल ग्लानविभोडुमण्डल यत्रान्वकापीत्सरस श्रिय श्रिया । निद्रायमाणापरिमाणकरवावलीभिरालीढविनीलपाथस ॥३४॥ यत्रारुण केवलमिन्दुकान्तया सत्यज्यते चित्रभमम्बर वरम् । शोकादिव प्राणपतेर्महत्तमादस्तम्प्रयातस्य तुषाररोचिष ॥३॥ सवेशनेन श्लथभूपणाम्बरा स्वकान्तरक्ता शुचय पतिव्रता । आवविरे यत्र ससम्भ्रमा वपुर्भानो करस्पशमहाभयादिव ॥३६।। जिन च जैना. सुगत च सौगता. शिव च शैवा कपिल च कापिला । यस्मिश्च दध्युमुखजाश्चतुर्भुज काचिन्न लोकायतिकास्तु देवताम्।३७। यस्मिनु स्वचेतोऽभिमतार्थसिद्धये परेण सन्यस्तमुदग्रसाधनम् । निजप्रयोगै प्रतिवाधितु क्वचिद् ऐच्छन् धरित्रीपतयश्च ताकिका.॥३८
११. यो. मा गलदश्रु मण्डल ।