________________
द्वितीय सर्गः
अथापतन्त करिण नभ स्थलात्पीनागमुच्च धवल झरन्मदम् । प्राप्तोपम निर्झरवारिधारिणा स्वप्ने गिवा प्रेक्षत सा हिमाद्रिणा ||१|| पीमं दधान ककुद समुन्नत नीहार-मुक्ता-हर-हस-पाण्डुरम् । सर्वांगपुष्ट वृपभ शुभाकृति व्यक्त समुत्कीर्णमिवेन्दुमण्डलात्' ॥२॥ पिशगवासा किमय नारायण. सुवर्णकाय किमय विहगम. । सविस्मय तकितमेवमादित सिह स्फुरत्काचनचारुकेसरम् ।।३।। सस्नाप्यमाना' सुभमाकृति श्रिय रच्योतद्रसौ पीनकुची च विभ्रतीम् । सुधाभुजामगभवार्तिशान्तये न्यस्तौ विधाोह सुघाघटाविव ॥४॥ पुप्पस्रज सौरभगौरवोज्ज्वला प्रलम्वरोलम्वकदम्बकाकुलाम् । करम्वितां गारुडरत्नभगिभिरिवावदातस्फटिकाक्षमालिकाम् ॥५॥ सुधामय वर्तुलचन्द्रमण्डल मध्यस्फुरच्छ्यामललक्षणेक्षणम् । चन्द्रोपल-स्थालमिवोल्लसत्पयो हरिन्मणोमण्डितमव्यमण्डलम् ॥६॥ मातर्यथाह निधिरुग्रतेजसा भावी तथा ते तनयस्तमस्तुदाम् । इति प्रजलपन्तमिवाधिदीधिति दिवाकर व्योमतडागसारसम् ॥७॥ इन्द्रध्वज करव-पासु-पाण्डुर वर्णविभक्त कलकिंकिणीस्वरम् । देवावतारप्रमदादिवोच्चकत्यन्तमल्पानिलधूतपल्लवैः ॥८॥
१. वि. मा , महि समुत्कीर्णमिवेन्दुमण्डलम् । २. वि. मा सस्नप्यमाना । ३. वि. मा. , महि. हरिण्मणीमण्डितमध्यमण्डलम् । ४. महि तटाक।