________________
८]
द्वितीय सर्गः [ नेमिनाथमहाकाव्यम्
मणीवकै सवलितै ५ शितच्छदे सशोभिकण्ठ कलश जलप्लुतम् । फणीन्द्रचूडामणिमण्डित ' स्फटैर्व्याप्त सुधाकुण्डमिवामल लघु || || सर. प्रफुल्लाम्वुजपण्डमण्डित पूर्णं समन्ततादतिशुद्धवारिणा । अगण्यकारुण्यरसेन पूरित मौनीश्वर चित्तमिव प्रसादयुक् ||१०|| अलब्धमध्योऽस्मि यथा जलैरह गुणैस्तथाय भविताकोऽम् है । इतीव ससूचयितु समुद्यत निधि जलाना लुलदूमिसकुलम् ॥११॥ मनुष्यवाग्गोचरतीतवर्णन स्फुरद्विमान कल- कि किणी - णम् । तीर्थाधिनाथ किल सम्प्रहेठितु समागत क्षोणितलेऽपराजितम् ॥१२॥ किं तारकाणा बत सन्निपात, कि वा प्रदीप्रप्रभदीपराशि. । उत्पादयन्त मनसीति तर्क तर्क विचित्ररत्नोच्चयमिद्धरोकम् ||१३||
E
विकस्वरागारकणस्वरूप धूमध्वज धूसरधूम मुक्तम् । विभ्राणमुष्माणमतीव तीक्ष्ण शोणाश्मना राशिमिवाधिकान्तिम् ||१४|| दशार्ह पृथ्वीपतिपट्टराज्ञी स्वप्नान् प्रधानानधिगम्य सामून् । मोहैकमुद्रा त्यजति स्म निद्रा भास्वन्मयूखानरविन्दिनीव ॥ १५ ॥ उत्थाय देवी शयनीयतस्ततो जगाम भर्त्रा समधिष्ठिता भुवम् । विस्मेर-चामीकर-वारिजासना लक्ष्मीर्यथा राहुरिपोरुर स्थलोम् ||१६||
आगच्छ पद्माक्षि । निषीद चात्र प्रयोजन कि प्रतिपादयस्व | ता वीक्ष्य मत्तेभगति सहप गुर्वी जगादेति गिर नरेन्द्र ||१७|| देहद्य तिद्योतितदिग्विभागा सुस्निग्धकेशाञ्जनवेणिदण्डा । स्नेहप्लुता सोज्ज्वलदीपिकेव रराज राज्ञ पुरतो निषण्णा || १८ ||
५. यशो. मा. सविलितं ।
६. महि. स्फुट