________________
४]
५.
६.
७
प्रथम सगँ
दरिद्र शीतला रात्रिर्दु खेन नवोढा तरुणैर्यत्र दुखेन
समुद्रदयिता भाति गणिकेव
[ नेमिनाथमहाकाव्यम्
त्याज्यतेऽम्बरम् । त्याज्यतेऽम्वरम् ।। ३२ ।। यदन्तिके ।
भुजगात्तरसास्वादा
वेणीमोहितनागरा ॥ ३३ ॥
सा कापि रम्य - हर्म्यश्री शोभा वप्रस्य कापि सा । पुरस्य तस्य या वीक्ष्य क कम्पयति नो शिर ५ ॥ ३४ ॥ यथार्थाख्योऽभवत्तत्र समुद्रविजयो नृप ।
आसमुद्र यतो वैरिविजयोऽनेन निर्ममे ॥ ३५ ॥ यो विद्विषा श्रिया सार्धं जग्राह पितुरासनम् । जहार चार्थिनां दोस्थ्य पौरुपेण सह विद्विषाम् ॥ ३६ ॥ वाणभापितगोभर्त्ता यो वशेप्सितदर्शन |
I
रंगकुशलताहारी चण्डषण्ड इवावभी ।। ३७ ॥ यमन्यराजराज्येभ्य ६ प्रतिजग्मु श्रियोऽखिला प्रस्तावे पितृसद्द्मभ्यो भर्तारमिव कन्यका ॥ ३८ ॥ विभूतिसदृशी शक्ति शक्तेरनुगुणा क्रिया । क्रियया सदृशी ख्याति ख्यातेरनुगुण यश ॥ ३६ ॥ यशसा सदृश रूप रूपेण सदृश वय | परं वयोऽधिका वुद्धिरेतस्य समजायत ।। ४० ।। प्रतिपक्ष सपक्षेञ्च दुष्प्रेक्ष्य. प्रेक्ष्य एव स । कौशिकैश्चक्रवाकैश्च चण्डरोचिरिवाभवत् ॥ ४१ ॥
वि. मा, यशो मा न कम्पयति क शिर
वि. मा, यशो मा यमन्य राज राजेभ्य
महि., वि. मा क्रियाया.