________________
नेमिनाथमहाकाव्यम् ] प्रथम नग.
मुजङ्गसङ्गनिर्विण्णा वक्ष स्खलितकञ्चुका | दृष्ट्यैव वर्णयन्त्यत्र सर्पिणीवत्पणागना ॥२१॥ यत्र यूनां परीरम्भात् त्रुट्यद्धारा 'वधूजना । स्मरं वर्द्धापयन्तीवोच्छलमौक्तिकाक्षतै ॥२२॥ पावन यौवन यूना यत्र क्षेत्रमिवाशुभत् । वहुधान्योपकृच्चारु-वल्लभारागकारणम् ॥२३॥ भोगि- पुण्यजन-श्रीदै श्रितत्वाद्यत्पर पुरम् । भोगवत्यलकालङ्कासन्निपात इवाभवत् ||२४|| युवानो खलवद्यत्र नार्यालिङ्गनलालसा । दूषयन्ति कलाकेलीमुपमातीतविग्रहै. * ||२५|| किंकिणीनाददम्भेन पुण्ये नृन् प्रेरयन्निव । यत्राभितरचलत्युच्चै विहाराणा ध्वजवज ॥२६॥
1
राराजीत्यापणश्रेणिराराजहारगोपुरम् नानावस्तूनि विभ्राणा नानानन्दितनागरा ॥२७॥ दलैरिवेन्दवैर्ह ब्धा हिमपिण्डमया इव | प्रासादा भेजिरे राज्ञा यत्र स्फाटिकभित्तय ॥२८॥ गम्भीरा वन्धुराकारा जललावण्यपूरिता । वाप्यश्चकासिरे यत्र कान्तानामिव नाभय ||२६||
[ ३
विचित्रोपलविच्छित्तिर्वतु लाकारसस्थिति । प्राकारो रुरुचे यम्य भूदेव्या इव कुण्डलम् ॥ ३० ॥ कोमलाग्यो लताकान्ता प्रवृत्ता यस्य कानने । पुष्पवत्योऽप्यहो चित्र तरुणालिंगन व्यधु ॥ ३१ ॥
२ यशो मा दृष्ट्वैव ३ यशो मा त्रुटद्वारा ४. महि केलि
1
1