________________
( २३ ) सत्वांश्च रागाद्यरित सरोगान्, यत्त्रायसेऽत्यर्थममाय नित्यम् । प्रभो कृपामातनुषे प्रभेमां, दया मया वैभव मन्दरा वै ।।७।। तपः प्रभा नुन्न निशात भानु, यमाभाव्यमविप्रलम्भा. । सुरा जगू रावकला सु धीरा., सुपश्यताराध्यमिमु सुवोरा. |८|| विभो ह्यशोक गुपिल विशोक, समुल्लसन्त तव ससदोन्त । ददर्श यो यादनिघे दयाया धन्य. स धर्मस्थिरबोध शर्म ॥६॥ प्रधानदेव प्रकटप्रभाव, दमिन्नितान्त मकरन्दकान्तम् । पर्पद्यपार कुसुमोपहार , किरत्यलोल तव नाकिजालम् ॥१०॥ दिव्या गिर तत्वमयी दिवीनः, प्रपीय नामाऽजित दीप्रकामान् । ददर्श ते लोकचयो दयालो, कल्याणकान्ते विकलङ्कनीते ॥११॥ स्मरन्ति सत्त्वा जिन विस्मयात्वा, धन्या अवन्या ध्र व वोधमान्याः । निरस्तमार जडता निवार, तमो पहार शिव सातकारम् ॥१२॥ सन्न द्विषज्जात नृणा समाजा, यताय केते परिपाय यन्ते । नव्य वच पङ्कवितान ताप, रक्षो नतान्मदयतीर वानम् ।।१३।। मदवार रजोभारो - रूसमीररयोपमम् । विनौम्यर रसात्त्वां रे जिनेश्वर रमाकरम् ॥१४॥ विना त्वया नाय न कोविदाना, शमैपिणामगतम. शशाम । विलीनमम्भोदतति विना भो., परा न चेदं तप तापवृन्दम् ॥१॥ शनार्क सोमस्तुत वंशनाम, वन्द्य प्रशान्त स्वगुणावदात । जगत्प्रधान प्रविराजमान, मछिद्य वा जिनहमसद्यः ॥१६॥ स्वसेवक कर्मदनि स्वमेक, रक्षामुमा चन्द्रमनारत च । यश. प्रकाशस्तव नायकेग, प्रवर्तता दक्ष कुरु प्रसादम् ॥१७॥ मरुत्समूहा घुतकाममोहा, नगे समोद तव सन्नसादम् । कल्याणकार स्नपन कपूर, शश्वद् व्यधुस्तद् गुण कोशशस्तम् ।।१८।। परास्तमार भवतापहार, मदद्रु मेम मतकामकुम्भम् । वन्द्य भवन्तं हृदय वसन्त, प्राणौति शम्भो सुकृतीप्रभो भोः ॥१९॥