________________
( २४ )
सुध्यायता नाम तवासुरेना मर स्मृत मर्दितवाम काम | त्रस्यन्त्यघाजालममित्रपुञ्जा, पयस्तृषो वाऽपिवता परा वा ||२०|| रम्यौ क्रमौ चर्चति तारको च, यस्तेऽम्य भीति क्षयमायतीति । यशोरमातीर्थकरे यमेती श्वरप्रथा एक्षुकविश्वसारा ||२१|| विलोकितो लोकगुरो विशालो ऽकर्माभवान्याद्यपशोकमाय । तिग्माधिपूर स्म तदैति दूर, भक्तादित सादितलोभदासात् ||२२|| तमोरिडिम्बा प्रणिपाततो वा, नश्यन्ति नून भवतो नयेन । सर्पा यथा- रोगरज समीरो - रुतार्क्ष्यतो हन्त गुणोरुह ||२३|| प्रसीद मे सादय दीपभामा - दन्धिता सतमम दरास । गतो ह्यसात विजयाग जात, हन्ताऽमुना तन्नटितोहमन्तः ||२४|| भद्राम्बुज व्यक्ति खगाभभव्य - व्रजा सभाजास्तव तीव्रतेजा । सदाभिराम स्तवनं सकाम, तरन्ति त तत्कृलवन्त एतत् ॥ २५॥ सभावनी नाथ विभासमाना, तवेश या नन्दथु माततान । हन्त प्रशान्तागिसमूह कान्त, ता सस्तुवे कर्तितभीतशङ्क ||२३|| भदन्त है वन्द्य विदम्भ देव तक्षाधिपुञ्ज विजयातनूज । नयावदाता प्रतिभा नवा ता, हिता नितान्त मम देहि तात ||२७|৷ तव प्रभो मानव एत धामा रसात्स्मृरन्मगलसारनाम् । दक्षोभवे देव पयोदनादे देवाजितो वन्द्य बतोग्रवादे ||२८|| जिन पर तुव नत्र निसग त्वा निरञ्जन । संजायते नर स्तुत्य सदा त्रिजगता विभो ||२६|| विकल का यश. पक्ति भवत परमेश्वर ! संगायन्त्य प्रमाद वै तनु प्रभासुरा सुरा ||३०|| विकसन्त दयाधर्मं प्रवन्दन्त पर किल । दितप्रमाद लोकते म्म त्वा धन्या निरन्तरम् ||३१||
सजायते न परमं विना शम विभो पदम् ।
रामवन्त जनं
-
-
-
·
सद्य स्वक रचय शप्रद ||३२||
!
L