________________
SC
६८ ]
द्व दश सर्ग
[ नेमिनाथमहाकाव्यम्
तदनन्तरमामय
पुण्य ! कोपचयद नतावक पुण्यकोपचयद न तावकम् । दर्शन जिनप । यावदीक्ष्यते तावदेव गददु स्थतादिकम् ||३३|| * सम प्रथम मोहरिपु विभिन्धि मे । तदनन्त- रमामय सम प्रमया देहि पद कृपामय ।। ३४ ।। तव यशोऽप्सरस' कुलशैलगा जिन । जगुर्मु निवत्परमाक्षरम् । परभृताभरणा सुरस गता परभृताभरणा सुरसगता. ||३५|| स्तवीति यस्त्वा जिनराज ! लक्ष्म्याकरोऽतिकान्त । प्रतिभाति सारम् । पुमान् स विश्वे च सरस्वती त करोति कान्तप्रतिभातिसारम् ||३६|| अतीतान्तेत एता ते तन्तन्तु ततताततिम् ।
ऋततां ता तु तोतोत्तु तातोऽतता तातोन्ततुत् ||३७||एकव्यञ्जन. ||1| * अत्र टीका - पुण्यमम्यास्तीति सम्बोधनपदम् । कोपस्य चयं वृद्धि द्यति खण्डयतीति तत् । नताना प्रणताना रक्षकम् । पुण्यस्य कस्य सुखस्य चोपचय वर्धन ददातीति तत् ।
मोहरिपु
* अत्र टीका - प्रथम सम सदृश युगपद्वा । मे आमयमुपताप च विभिन्धि । तदनन्तर तत प्रमा यथार्थज्ञानेन सम सार्धम् अनन्तया रमया लक्ष्म्या प्रधान तदपूर्व पद देहि । 1 अत्र टीका - पराण्युत्कृष्टानि भृतानि घृतान्याभरणानि मण्डनानि याभिस्ता । सुष्ठु सुन्दर रस भक्तिरस गता । परभृताना पिकानामाभस्तुल्यो रण शब्दो यासा ता' । सुरैरमर सगता सहिता । ६. यशो मा वि मा. विश्वेश ।
,
†† अत्र टोका -- अतीतोऽतिक्रान्तोऽन्त सुख दुखादेरसत्त्व येन स., मोक्ष इत्यर्थस्तमित प्राप्त । तता विस्तृता या ता लक्ष्मीस्तस्यास्तति समूहस्ताम् । तु पुनस्ते तव ऋततां सत्यता तन्तन्तु पुन पुनरतिशयेन वा तनोतु । तत अनन्तर । अन्त काल मोहादिक वा तुदति पीडयति य स । न ता लक्ष्मीस्तस्या भावस्ता दरिद्रताम् । तोतोत्तु भृश सुदतु ।
200