________________
नेमिनाथमहाकाव्यम् ] द्वादश सर्ग
[ ६७ विशदाशुमन्तमिव तेजसा निधि शशिविम्बतोऽप्यधिकसौम्यदर्शनम् । नवमेधवच्छुभगमूर्तिमीश्वर मुरजिनिरीक्ष्य हृदि पिप्रिये धिकम् ।।२३।। प्रथम विधाय विधिना प्रदक्षिणा गणयन् स्वजन्म सफल च जीवितम् । अथ माधवो विनयभक्तिवामन ५ प्रणनाम नाथपदपकजद्वयम् ।।२४।। प्रणमत्सुरेश्वरकिरीटकोटिगानणरत्नघृष्टचरणाम्वुजन्मन. । रचितांजलिर्भगवतोऽथ केशव स्तवन विधातुमिति च प्रचक्रमे ॥२५॥ भगवस्तवाननशशाकदर्शनात् प्रथमाभवत्सफलताद्य नेत्रयो । उपजायते स्म भुवनत्रयीप्रभो । भवघारिधिश्चुलुकमात्र एष. ॥२६।। - अमृत क्षरन्तमिव सौम्यया दृशा करुणाम्बुधि परमस विदा निधिम् । भगवन् । भवन्तमवलोकयन्नय परितोपमेति परम जनार्दन ॥२७॥ किल माति विश्वमिदमच्युतोदरे सुखमत्र येति जनगीजिनेश्वर । तव देव । दर्शनजया मुदानया वितथा व्यघाय्यपरिमातयाद्य सा१२८| विसृ जन्ति वैरमिह सर्ववैरिणो जिनपर्षदीति जगतोच्यते प्रभो। पुरतस्तवैव पुनरान्तरद्विपो भविको निहन्ति तदिद महाद्भुतम् ।।२।। भगवन् ! विभाति तव पृष्ठगो ह्यसौ नवपल्लव सरसचैत्यपादप. । परिवर्त्य रूपमिह सेवनोद्यतो विभुदाननिर्जित इवामरद्र म. ॥३०॥ नेतर्न ते नेतुमल सुरागना मनो विकार कठिनस्तना अपि । शुच्यगहारा पृथुलास्यकान्तय शुच्यगहारा पृथुलास्यकान्तय ॥३१॥ कोटि सुराणा च जघन्यतोऽपि सदैव तिष्ठत्समया भवन्तम् । त्वा सेवते य ८ पुनरीश । लक्ष्मोर्भजेत्सुबुद्ध्यासमयाभव तम् ॥३।।
४ यशो मा गणाय ५ यशो मा , वि मा विनय भक्तिमानद ६ महि अन्ता व्यघाय्यपरिमातयाद्य सा तव देव | दर्शनजया मुदानया ७ यशो मा , वि मा नेतुर्न ८ वि. मा यत्पुनरीश