________________
द्वादश सर्ग [ नेमिनाथमहाकाव्यम् कलगीतिनादरसरङ्गवेदिनो हरिणा अमी हरिणलोचने | वने । सह कामिनिभिरलमुत्पतन्ति हे परिपीतवातपरिणोदिता इव ॥११॥ अपहाय भोजतनया पतिव्रता स्वजन च राज्यमपि रेगवद् वशी । विजहार यत्र तप आचरञ्जिन सक उज्जयन्तांगरिरेप वल्लभे ।।१२।। सहकार एप खदिरोऽयमर्जुनोऽय मिमौ पलाशवकुलो सहोद्गतौ । कुटजावमू सरल एष चम्पको मदिराक्षि शेलविपिने गवेष्यताम् ।।१३।। इदमग 1 पश्यसि पुरो विभास्वर भुवनाधिपस्य विशद सभागृहम् । उपदर्शयद्भिरिह भक्तिमात्मनः परमा व्यधायि मुदित सुरासुरै ।।१४।। वपुरशुभासितसमस्तदिक्तटा शुचिदिव्यभूषणधरा सह प्रिये । त्रिजगद्गुरो सदसि सजिनूपुरा प्रविशन्ति पत्नि। सुरनायिका अमू ।१५। दयिताभ्य उत्तमममी नव पथि दर्शयन्त इति वस्तु नागरा । सह माधवेनं परिवारराजिना सद आमदन् झटिति पारमेश्वरम् ।।१६।। परिहत्य वाहनमथ प्रमोदभागवलोकयनिह विरोधजितान् । सकलान् पशूनपि सविस्मय सपरिच्छदोऽविशदसौ सभा विभो ॥१७।। त्रिदशै जिनेशतरि भक्तिमद्भुता परिदर्शयद्भिरभिवृष्टमुत्तमम् । शुचिजानुदघ्नमभित सभागणे बहुवर्णपुष्पनिकर वहु स्तुवन् ॥१८॥ विदधन्निजश्रवणगोचर मुदा कलदेवदुन्दुभिनिनादमुच्चकै । परमा च तीर्थकरनामकर्मजा जिननायकद्धिमभिवर्णयन् मुहु ॥१६॥ मणिमौक्तिकप्रकरजालभास्वदातपवारणत्रितयमिन्दुसुन्दरम् । 'स ददर्शतत्र शिरसि प्रभो तभुवनत्रयाधिपतिताभिसूचकम्।२० विशेपकम् शुचिराजहसयुगलान्तरालग स्मितपंकजातमिव सुन्दर तत । चलचामरद्वितयमध्यवति तत् त्रिजगद्गुगेर्वदनमैक्षप्ताच्युत ॥२१॥ परमा विलोक्य विभुरूपसम्पद त्रिजगद्गता शुचिपदार्थसहतिम् । बहुशः स्मरन्नपि मनोऽन्तरादराद् उपमानमाप ने किमप्यसौसुधीः ।।२२।।
३. यशो मा, वि, मा. गकिनूपुरा. ,