________________
नेमिनाथमहाकाव्यम् ]
द्वादश सर्ग:
तुद मे ततदम्भत्व त्व भदन्ततमेद तु । रक्ष तात विशामीश शमीशावितताक्षर ॥३८|| अनुलोमविलोमात्मक It लुलल्लीलाकलाकेलिकीला केलिकलाकुलम् । लोकालोकाकलकाल कोकिलालिकुलालका ।।३।। भवता भवता विश्व नीरागेण बतावता । मुक्ता मुदतालतायुक्ता कान्ता कान्ता जगद्गुरो।४०। द्वयक्षरानुप्रास !* महामद भवारागहरि विग्रहहारिणम् । प्रमोदजाततारेन श्रेयस्कर महाप्तकम् ॥४१।। ** महाम दम्भवारागहरि विग्रहहारिणम् । प्रमोदजाततारेन श्रेयस्कर महाप्तकम् ।।४२।। # इति भक्तिरागवशगेन चेतसा विनुर्ति विधाय विरतेऽथ माधवे। जिननेमिरारभत धर्मदेशना ममृतोपमा सकलसशयापहाम् ।।४।। * अत्र टीका - ईर्लक्ष्मीस्ता ददातीदस्तस्य सम्बुद्धौ हे ईद । भदन्ततम
पूज्यतम । • मा समन्ताद्विततं विस्तृतमक्षर ज्ञान यस्य स तत्सम्वुद्धी। * अत्र टीका-विश्व ससार भवता लभमानेन पुनस्तदवता रक्षता ।
" · केलेः क्रीडाया. कलया याकुल यथा स्यात्तथा । लुलन्ती शोभमाना या लीला तस्या या कला नैपुण्य तस्यास्तया वा केलिपु क्रीडासु
कीला वह्निज्वालारुपा। ** अत्र टीका-महाश्चासावामो रोगस्त द्यति खण्ड्यतीति स, तम् ।
भवे ससारेऽरीणा समूहमारमेवाग पर्वतस्तस्मिन् हरिरिन्द्रस्तम् । विग्रहेण हारिणं सुन्दरम् । • " प्रमा यथार्थज्ञानानि ता एवोदजातानि कमलानि तेषु तार प्रौढ इन' सूर्यस्तम् ! आस प्राप्त. क सुख यस्तम् । श्रेयस्कर मगलकर्तारं मह पूजय । अत्र टीका दम्भस्य कपटस्य वारा समूहा एवागा वृक्षास्तेपु हरि पवनस् तम् । • •• विगह कलहस्त हरति नाशयति यस्तम् । " • • प्रकृष्टो मोदस्तस्य जात समूहस्तत्र ताराणामुडूनामिनः स्वामी
चन्द्रस्तम् । श्रयो मगल क सुख च राति ददाति यस्तम् । महाश्चा- सावाप्त ईदृश भगवन्त नेमिजिन महाम पूजयाम. ।