________________
नेमिनाथमहाकाव्यम् ] एकादश सर्ग.
[ ५६ चरण-क्षितिपाल-सैनिकै रथ गाढ विषया विडम्बिता । निजनायकमोहराट्पुरो विदधु. पूत्कृतिमुच्चकैरिति ॥२४॥ हठत परिगृह्य सर्वतो जिननेमीशमनोमहापुरम् । चरणाधिपस निकैविभो सह कामेन कथिता वयम् ।।२५।। खगणो निखिलो नियन्त्रित स्मरभार्या बहुगो विडम्बिता । महिता नगराधिदेवता मदमिथ्यात्वभटादिमौलिभि. ॥२६।। वहुना किमधीश शत्रुभि. परमध्यानवलेन निर्दयम् । रतिकामवल विलोडित सुरसधैरिव मेरुणार्णव ॥२७॥ त्वरित निजवैरिशुद्धये क्रियता देव समुद्यमोऽधुना । रिपवस्तरवरच दुर्द्धरा ननु पश्चाद् दृढवद्धमूलका ॥२८॥ रिपवश्च गदाश्च येन भो उदयन्तोऽपि न सर्वथा हता। कतिभिदिवसैरसशय स हि तेभ्यो लभते परापदम् ।।२६।। अनिहत्य रिपून स्वगर्वतो गतचिन्तो निवसेन्नृपोऽत्र य.। सविधे स्वपितीह मूढधी स परिक्षिप्य हविर्हताशने ॥३०॥ विपयैरिति सनिवेदिते जगदे मोहनृपेण सस्मितम् । विचरन्तु सुख मृगा अमी शेते यावदय मृगाधिप ॥३॥ मम नेमिपुर हि शासत किल काल प्रययावनन्तक । तदिदं मयि जीवति क्षिती सति गृह्णाति भटोऽद्य क पर ॥३२॥ अथ मोहमहीभुजात्मनो द्विषता चापि बल वुभुत्सुना । कुमताभिधदूतपु गव प्रहित सयमराज-सन्निधौ ॥३३।। परितो द्विपता मनोऽम्बुधौ जनयन् क्षोभमनुत्तर ततः। चरणाधिपपर्षदन्तरे स विशित्वेति जगौ पटुप्रवाक् ॥३४॥ तव सन्दिशतीति मोहरा चरणाधीश्वर मन्मुखेन भोः । त्यज नेमिमन पुर मम व्रज चान्यत्र तवास्तु मगलम् ॥३५॥ .
१. महि कुमताभिधदूतपुङ्गव प्रहिणोति स्म चरित्रमन्निवी