________________
५८ ]
एकादश. सर्गः [ नेमिनाथमहाकाव्यम् इति ता घनशोकविह्वला विलपन्ती लुठितामिलातले । निजगाद सवाष्पगद्गद स्वजनोऽङ्क विनिवेश्य वत्सले ॥१२॥ राजिमति पुत्रि कोविदे भव धीरा विजहीहि शोचनम् । किं किं न भवेच्छरीरिणा प्रतिकूले हि विधी शुभेतरत् ।।१३।। कतरो विधिना न खण्डित कतरोऽभीष्टवियोगमाप न । सुखितो भुवनेऽत्र क सदा फलित कस्य समस्तमीहितम् ॥१४॥ रुदितेन तनूभृता किल स्वमनोऽभीष्टमवाप्यते यदि । बहुशो विरस विरटस्तदा रवणो नेव लभेत यातनाम् ॥१५॥ निपतन् सहसा महीतले ध्रियते मेरुमहीधर कदा । न पुनर्भविना शुभाशुभ. परिणाम. समुपात्तकर्मणाम् ।।१६।। परिवृत्य दिनक्षपे इव ध्रुवमेतोऽङ्गिनि सम्पदापदौ । तदल विवुधे गुचाधुना कुरु धर्म सकलार्थसाधनम् ।।१७।। नियत सकलार्थसिद्धय. सुकृतादेव भवन्ति देहिनाम् । नवपल्लवपुष्पसम्पदोऽम्वुदसेकादिव नीपभूरुहाम् ॥१८॥ इति सा स्वजनेन बोधिता विदुषी शोकमपास्य दूरत । समजायत धर्मतत्परा सुखबोध्यो हि विशारदो जन ।।१६।। अथ रागरुपाविवजित. शशिविम्बोपमसौम्यदर्शन । सुरशैलममानधीरिमा परमध्यानमना जिनोऽजनि ॥२०॥ करुणारसवीचिसागर परवस्तुग्रहणे पराड मुख । हितसत्यवचा सुशीलवान् मुनिपोऽभूत्समलोष्टकाचनः ।।२१।। परमोग्रतप करौजसा घनकमंद्रुचय समुत्खनन् । प्रभुमत्तमतगज सुखं विजहाराचलकाननादिषु ।।२२।। उपसर्ग-परीपह-द्विषोऽवगणय्यात्र जिनाधिनायक. । तप आरभतातिदु सह खलु शुद्धिर्न तपो विनात्मन ।।२३।।