________________
५६ ]
दशम सर्ग [ नेमिनाथमहाकाव्यम्
सस्तूयमानो नरदेवदैत्यैरुद्गीयमानः सुरसुन्दरीभि । व्रत जिघृक्षुर्भुवनाधिपोऽय प्रापोज्जयन्ताचलचूतपण्डम् । ५२॥ युग्मम् तत्राशोकतले निवेश्य शिविका नेमिस्ततोऽवातरत्
सत्यज्याशुकभूषणादिनिखिल निस्सगचूडामणि | सिद्धिस्त्री परिरम्भलाभकरणे सचारिका कोविदा
साधं शुद्धकुलैः सहस्रपुरुषर्दीक्षा प्रपेदे तत. ॥५३ ||
इति श्रकीतिराजोपाध्यायविरचित श्रीनेमिनाथमहाकाव्ये दीक्षावर्णनो नाम दशम सर्ग . ।
६. वि. मा. सा.
--