________________
नेमिनाथ महाकाव्यम् ]
दशम सर्ग
देशप्रकाशप्रवणा प्रदीपवद् गृहे गृहे तीर्थकरा सहस्रशः । एकस्त्वमेवासि सहस्ररश्मिवद्विश्वावभासी जिनराज | केवलम् ॥ ४१ ॥ प्रसद्य सद्य परमार्थवैद्य ! प्रवर्त्यता निर्मलधर्मतीर्थम् । प्रयान्ति भव्या उपलभ्य यद् द्रागगाधससारसमुद्रपारम् ||४२ || अथ प्रभुर्वापिकदानमुच्च प्रवर्तयामास यथेष्टमुर्व्याम् । श्रीपुष्करावर्तकवशजात प्रमाणवर्ज सलिल यथाव्द ||४३|| स्निग्धां विदग्धा नृपभोजपुत्री साम्राज्यलक्ष्मी स्वजन च हित्वा । पितृननुज्ञाप्य च माननीयान् बभूव दीक्षाभिमुखोऽथ नेमि ॥४४॥ इत. शचीपीनकुचाव्जकोशालिना दधान कुलिश करेण । ज्वलत्प्रभामण्डलकुण्डलाभ्या सम्पादितापूर्वक पोलशोभ वेल्लत्पताकोल्वण किंकिणीध्वनिनादवाचाल विमानसस्थ विज्ञाय दीक्षासमय सुरेन्द्र सुरै समागत्य ननाम नेमिम् ॥ ४६ ॥ युग्मम् जलैविशुद्धैरभिषिच्य पूर्व विलिप्य दिव्यैर्घु सृणैस्ततश्च । प्रधानवस्त्राभरणैर्जिनेन्द्र विभूषयन्ति स्म सुरा नराइच ||४७ || नेमिस्तदा निर्मलरत्नमालामुक्तालता मण्डितकण्ठपीठ । जात्याश्मगर्भाभविभो बभासे घृतेन्द्रकोदण्ड इवाम्बुवाह. ॥ ४८ ॥ सुरासुरेन्द्रैर्यदुनायकैश्च विधीयमाने परमोत्सवेऽथ | माणिक्यमुक्ताफलजालमालामनोरमा हेममयी पवित्राम् ||४६ || नरेन्द्र-नागेन्द्र सुरेन्द्र चन्द्र विमानकल्पा सुखमुह्यमानाम् ।
॥ ४५ ॥
I
अध्यास्य शस्यां शिबिका, जिनेन्द्र श्रीद्वारिका राजपथे प्रतस्थे । ५० युग्मम् वच सहस्र' रभिनन्द्यमानश्चक्षु सहस्र रवलोक्यमान शिरसहस्रं रभिवन्द्यमानश्चेत सहस्रं रवधार्यमाण
५ यशो मा सहागत्य |
.
[
५५
I
॥५१॥