________________
४० ]
अष्टम सर्ग
[ नेमिनाथमहाकाव्यम्
जगति ते स्तवनीयपदाम्बुजा वयसि ये तरुणेऽप्यविकारिणः । रयहताः सरितो न पतन्ति केऽपि सरलाः सरला विरला द्र मा. ॥१२॥ अथ निषेवितुमेनमनेनसं विहितसौवतरुप्रसवोपद. । ऋतुगण प्रगुणीकृतसम्पदुच्चयततोऽयततोदयशालिनम् ॥१३॥ अधरयन् क्रमत शिशिरश्रिय मलयमारुतपल्लविताघ्रिप । ऋतुपति सुरभिविपिनावनाववततार ततारवकोकिल. ॥१४॥ विविधपल्लवपुष्पफलाकुला श्रुतिसुखोन्मदनीडजकूजिता ।। समभवत्सकलापि वनस्थली सुमनसा मनसा रतिकारिणी ।।१५। मधुरमजरिरजितररणभ्रमरवन्दिजनैरभिनन्दिता हरति शादुलपुष्पितचम्पकैर्न सह का सहकारलता मनः ॥१६॥ कुसुममौक्तिकभासितदिङ मुख. परिलसद्ममरेन्द्रमणिप्रभः । किसलयैररुणो विपिनश्रिया स तिलकस्तिलकश्रियमातनोत् ॥१७॥ रचयितु ह्य चितामतिथिक्रिया पथिकमाह्वयतीव सगौरवम् । फुसुमिता फलिताम्रवणावली सुवयसा वयसा कलकूजिते. ॥१८॥ गुपिलचूतलतागहनान्तरे सहचरीपरिरम्भणलालसम् । 'शुकमवेक्ष्य मुहुर्मुहुरस्मरन् न पथिक पथि क. स्वकटुम्बिनीम् ।।१६।। उपववेषु समीक्ष्य विलासिन स्वदयितासनिवेशितदोलतान् । विरहिणो लुलुठुः स्मृतवल्लभा भुवि कलाविकला मदनाकुला. ॥२०॥ वनितयानितया रमण कयाप्यमलया मलयाचलमारुत । धुतलतातलतामरसोऽधिको नहि मतो हिमतो विषतोऽपि न ॥२१॥ उपववे पवनेरितपादपे नवतर वत रन्तुमना परा। सकरुणा करुणावचये प्रिय प्रियतमा यतमानमवारयत् ।।२२।। प्रियकरः कठिनस्तनकम्भयो प्रियकरः सरसार्तवपल्लवै । प्रियतमा समवीजयदाकुला नवरता बरतान्तलतागृहे ।।२३।। त्यज रुष भज तोषमम जन निपतित पदयोरवलोकय । इति वदन् प्रणयी परिषस्वजे मधुरसाधुरसान्वितयान्यया ॥४२॥