________________
नेमिनाथमहाकाव्यम् ] अष्टम सर्ग:
[ ४१
सरसचारुतराधरपल्लव कमलिनीललना मुखपकजम् । अलियुवा पर्वात स्म विकस्वर सुमधुर मधुरजितमानस ||२५|| इव विलोकयितुं सुरभिश्रिय विकच कुन्दलता कुसुमच्छलात् । उडुगणो निखिलः समवातरत् परिविहाय विहाय इलातलम् ||२६|| रसभृता. सरसी विरेजिरे कनकपकजकोशसमुच्चयाः । स्नपयितु जलदेवतया स्मरं सकलशाः कलशा इव सज्जिता ||२७||* उपवने भवनेऽपि मधूत्सवे प्रियसखा नवपल्लवशेखराः । अनुबभूवुरनारतमङ्गना ललनदोलनदोर्ग्रहज सुखम् ||२८|| विरचयल्लघिमानमल निश प्रकटभावमियाय महीतले । तप ऋतुस्तिरयन्निजसम्पदा समघुना मधुना जनिता श्रियम् | २ || अविकलानि फलानि महीरुहा परिपपाच तपस्तपनाशुभि । घटचयाननलैरिव कुम्भकृच्छिवतरान् बत रागमनोहरान् ||३०|| सुरभिपकजरा जिपतद्रज. कणकरम्बितवारिजलाशये युवजन प्रचिखेल तपे रसादवलया वलयान्वितहस्तया ||३१|| प्रियतमावर विम्वमिव प्रियो मधुकरो लिलिहे मधुर तपे । विकचपाटलपुष्पकदम्बक नवमरन्दमर दधदुज्ज्वलम् ||३२|| अर्जान किं न तपेऽव्वगदु खकृत्खर दिवाकरतप्तरजश्चय. । ज्वलितवह्निकण प्रतिमोऽनिलश्च्युतपलाशपलाशमुखा द्रुमाः ||३३|| जलमुचा पटलैर्जलवर्षिभिर्जनितमुष्णरुचा ग्लपयन् क्लमम् । अथ समाविरभूज्जलदागमो नवकदम्बकदम्वकवर्द्धक ||३४|| स्मित मणीवक केसररेणुभिर्दिगवलावदनानि विभूषयन् । अलिकुल मधुलोलमखेदयद् विचकलश्च कल पवनाकुल. ||३५||
1
* सकलशा सकला सम्पूर्णा शा लक्ष्मीर्येषु ते इति टीका । ३ वि मा ललनदोलनयोग्र हजं