________________
३४- ]
[ नेमिनाथमहाकाव्यम्
1
कापि स्फुरत्कुण्डल कान्तिनीरप्रक्षालितोत्तेजितगण्डभित्ति. व्याक्षिप्तचित्त त्रिदश युवानं नृत्यन्तमग्रे स्खलितं जहास ||५८ || मुखश्रिया तर्जितचन्द्रविम्बा काञ्चीगुणालम्विनितम्व विम्वा । रम्यांगहारा सरलागयष्टिर्ननर्त काचित्सुविलासदृष्टि. ॥५६॥ तथा च देवाः परमप्रमोदान्नभस्तले केचिदप्लवन्त | केचिच्च चक्रर्जयशब्दमुच्च केचिद् गंभीर मृगराजनादम् ||६०|| प्रभो. पुरस्तादिति चारुनाट्यं नानाभिधेय विधिना विधिज्ञा । विधाय देवा विदधुः प्रमोद हृष्यन्ति सिद्धे हि न के स्वकार्ये ॥ ६१ ॥ द्वाविंशतीर्थाधिपते चतुर्विधाः स्वर्गसद सभार्या पाप सहरते हिनस्ति दुरितं मुष्णाति रोगव्रज
प्रकल्प्य
दौर्भाग्य पिदधाति यच्छति शिव लक्ष्मी समाकर्षति ।
पठ. मर्ग:
जन्माभिषेकोत्सवमेवमेते । कृतार्थमात्मानममसतोच्चैः ॥ ६२
पुण्य पाति रुणद्धि दुर्गतिमुख कष्टाच्च गोपायति
स्नान तीर्थकृत. कृत सुकृतिना किं किं न कुर्याच्छुभम् । ६३ । त्रिदशगणपरीतो नायको निर्जराणा
जिनमथ जनयित्रीसन्निघो स्थापयित्वा ।
दलितसकलपापः कल्पमाद्य जगाम ॥६४॥
विरचितजिनयात्रस्त्वष्टद्वीपतीर्थे
इति श्रीकीविराजोपाध्यायविरचित श्रीनेमिनाथमहाकाव्ये जन्माभिषेक वर्णनो नाम षष्ठः सर्ग. |