________________
नेमिनाथमहाकाव्यम्
[ ३३
किचिद्विनम्रा स्तनकुम्भभाराच्छिरीषपुष्पादपि कोमलांग्यः । मदालसा मन्यरदृष्टिपाता लीलाविनिद्रार्धविलोचनाः याः ॥ ४६ ॥ वृता दुकूलेन सुकोमलेन विलग्नकाञ्चीगुणजात्यरत्ना । विभाति यासां जघनस्थली सा मनोभवस्यासन गब्दिकेव ॥४७॥ नीलामकर्णाभरणावलीढा यासा कपोला कनकाभवर्णा । जयन्ति शोभां शशलाछनस्य व्यक्ताष्टमी कैरववान्धवस्य ||४८ || कन्दर्पवीरायुधधातदूनो यासा कठोरस्त नतुम्बयुग्भम् । विकणिताक्षो विनिवेश्य काये मुक्तारति स्यात्किल देवलोक ॥४६॥ सुमासलाश्चम्पकपुष्पभास. सौन्दर्य लावण्यर से क्षुदण्डा. । जघा यदीया मृदुला विरेजुः शुण्डा इवानगमतगजस्य ॥५०॥ पक्वविम्बीफलसोदरोष्ठ्यो वलित्रयीभूषितमध्यदेशाः ।
या.
त्तासा वभुमंजुलबाहुवल्ल्य इवाद्भुता मन्मथवीरभल्ल्य ||५१|| रणत्त लाकोटिरवाभिराम यासा पदद्वन्द्वमनिन्द्यशोभम् । जिगाय गुञ्जन्मधुपालिशालि प्रबुध्यमान कनकाम्वुजातम् ॥ ५२ ॥ तूर्येषु गम्भीरनिनादवत्सु प्रताड्यमानेषु चतुर्विधेषु । गन्धर्ववालाभिरुदाननाभिर्गीतिषु साध्वाल पितेषु सत्सु ॥५३॥ मृगेक्षणा नृत्यधुरन्धरीणा शक्राज्ञयाऽयाप्सरसो रसाढ्याः । संगीतक देवकुमारमिश्रा. प्रारेभिरे ता. पुरतो जिनस्य ॥ ५४ ॥ युग्मम् । काचिद् दृढानद्धदुकुलचोला सुपीवरश्रोणिविलग्नवेणि । तालानुरूप परिनाटयन्ती चक्रे क्षण चित्रगतानिवेन्द्रान् ॥ ५५ ॥ परिस्खलत्ककणचारुहस्ता काचित् स्वनीवी शिथिला सलीलम् । दृढ ववन्ध स्मितगौरितास्या मुद्रामिवानगनरेश्वरस्य ॥५६॥ कटीतटे न्यस्य कराजमेक चेक्रीयमाणाभिनयान् परेण । सगब्दमजीरपदा चचाल द्रुत द्रुत काचिदनगतन्त्रा ||५७|| ७. वि. मा आसनगन्दिकेव
यशो मा. दृढा
८
षष्ठ संग
★