________________
नेमिनाघमहाकाव्यम् ]
पधम सर्गः
[
२७
सुरा रति यत्र तु कामयन्ते रन्तु च पत्न्या सह कामयन्ते। चैत्यानि विम्बावलिमानवन्ति जैनानि नन्तॄन् सशमानवन्ति ॥४४।। यद्गण्डशलेषु विशालगण्डा सा स्वकान्तरुपविश्य कान्तम् । गायन्त्यलें किन्नरचचलाक्ष्यो यासा पुर किन्नरचचलाक्ष्यः ॥४५॥ वनानि यस्मिन् विविधद्र माणि प्रवालजालैजितविद्र माणि । पक्वाम्रफलराजीपिंजराणि देवीपदान्जाननिर्जराणि ॥४६॥ पादान् यदीयान् कनकावदातानुपासते किन्नरखेचराद्याः । उच्चस्य लक्ष्मीललिताम्बुजस्य कुर्वीत को वा नहि पर्युपास्तिम् ।।४७॥ यदश्मसक्रान्ततनो. प्रियाया. भ्रान्त्या तदीय प्रतिबिम्वरूपम् । पुष्पायुधान्य परिरब्धुकामस्तत्प्रेयसीभिर्हसितो ललज्जे ॥४८॥ ज्योतिष्कचक्रोक्षकदम्बकेन दिने रजन्या च विगाह्यमाने । तमोऽन्नभृद्व्योमखले विशाले दधाति यश्चान्तरकीलकत्वम् ॥४६॥ जिनेन्द्रजन्माभिषवाम्बुपूत सर्वस्य लोकस्य च नाभिभूतम् । उच्छायतो योजनलक्षमात्र सैद्धान्तिका य प्रवदन्ति शैलम् ॥५०॥ गुरुणा च यत्र तरुणाऽगुरुणा वसुधा क्रियते सुरभिर्वसुधा । कमनातुरैति रमणकमना रमणो सुरस्य शुचिहारमणी ॥५१॥ भित्तिप्रतिज्वलदनेकमनोज्ञरत्ननिर्यन्मयूखपटलीसततप्रकाशा. । द्वारेषु निमकर-पुष्करिणीजलोमिमूर्छन्मरुन्मुषितयात्रिकगात्रधर्मा. १५२। पचालि काकलिततोरणदीप्ति कुम्भसौवर्णदण्डमृदुवेतुमनोरमाभा । यत्रोल्लसन्मणिमयप्रतिमासनाथा केषा मनासि न हरन्तितराविहारा १५३ प्रविधूतसान्द्रतमसतमस विविधाग्यरत्नविभया विभया. । शिखर सुपादपरम परममुपभुञ्जतेऽस्य विबुधा विबुधाः ॥५४।। यदीयचामीकरसानुभित्तो समुद्गता शाद्वलकल्पवृक्षा. । दूरात्समन्तादवलोक्यमाना उत्पादयन्ति भ्रममन्द्रनीलम् ॥५॥