________________
२६ ]
[ नेमिनाथमहाकाव्यम् "
५
अनर्घ्य रत्नप्रकरप्रसर्पत्प्रभाभरध्वस्ततम प्रतान. ४ । यो भाति जाम्बूनदहव्धकाय ' क्षमागनाया इव मोलिरत्नम् ||३४|| - ससौरभा पूगलवगदारुणा गुहा यदीया अभुजगदारुणा: । विलोक्य का मोहनपण्डिता वर नामोहयद् भूषणमण्डिता वरम् ||३५|| उपत्यकायाः प्रतिभाति यस्य वन घन कटिप्रदेशादिव नीलमस्य त्रस्त पृथिव्या
कोकिलकण्ठकालम् । परिधानवस्त्रम् ॥ ३६ ॥
इम प्रिये
श्यामलतालशाल मीप च
पश्यामलतास्पुष्पम् ।
इतो वन पश्य लताभिराम वापीश्च दृश्या मलतापहन्त्री ||३७|| एनोमलक्षालनपावनाम्भ सनातन चैत्यमिद जिनानाम् । प्राणप्रिये पश्य फल गृहाण स्वनेत्रयोरायतयोर्युगस्य ||३८|| प्राणप्रियाया इति दशयन्तो नव नव वस्तु सुभद्रशाले । विद्याधरा यस्य वने भ्रमन्ति नाम्ना प्रतीते किल भद्रशाले ||३६| त्रिभि कुलकम् । सश्रीककल्पद्र परम्पर पर यस्मिन् वन चन्दन नन्दनन्दनम् । दृष्ट्वा स्वकान्त सहसाह साहसानना पुरोचे विनयान्नयान्न या ||४०|| उत्त गशाश्वतजिनायतनेषु नृत्यद्देवागनाचरणनूपुरसान्द्रनादैः । आयातचारणमुनीञ्छम सौम्यमूर्तीन् य पृच्छतीव सुखसयमकिंवदन्तीम् ।४१ कल्याण- कल्याणनिबद्धभूमिः कान्तार-कान्तारणिभिन्नसानु. पानीय- पानीयनदाभिराम
जलानताम्रो यदुपत्यकाया
सन्तान सन्तानविवर्धको य ॥४२॥ गम्भीरमुच्चैनिनदन् पयोदः ।
सर्वेषु शैलेषु वसुन्धरायामस्यैव साम्राज्यमिव -- प्रवक्ति ||४३||
पंचम सर्ग .
1
४. यशो. मा. वि. मा. प्रभाकर
५. यशो मा., वि. मा. दृष्टकाय:
६. यशो. मा, वि. मा. कोविदनन्दनन्दनम्
1