________________
२८ ]
पचमः सर्ग [ नेमिनाथमहाकाव्यम् चारणः शुभकथाविचारणारिभि. शुचिगुणविहारिभिः । योगिभिः परमचिन्नियोगिभिर्लोयतेऽत्र तदघ विलीयते ॥५६।। एतस्य तस्यानुपमस्य मेरोरधित्यकालकरण सुरेन्द्र । भजिन पचभिरात्मरूपै प्रापद्वन पाण्डकनामधेयम् ।।५७॥ ज्योतिय॑न्तरदेवदानवगणे. सान्त पुरैरावृतो
लज्जाकातरलोचनाभिरमरीभिर्वीक्ष्यमाणो मुहु.६ ।। पूतात्मावनतार तत्र परमा भक्ति दधत्तीर्थपे
सौवर्णे किल पाण्डुकम्बलशिलापट्टे वास्तोष्पति. ॥५८||
इति श्रीकीतिराजोपाध्यायविरचित-श्रीनेमिनाथमहाकाव्ये
मेरुवर्णनो नाम पचम. सर्ग ।
---
--
---
६. वि. मा मृदु