SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 5 10 ACT VII 31-32 ततः प्रविशतः कतिचनप्रधानपुरुषपरिवृतौ भरतशत्रुघ्नी ॥ रामः । सरभसं' पादपतितं भरतमुत्थाप्य' । एह्येहि वत्स । अनुभावयति ब्रह्मानन्दसाक्षात्क्रियामिव । स्पर्शस्ते' जठराम्भोजप्रस्फुरन्नालकर्कशः ॥३१॥ इति निर्भय विसृजति । लक्ष्मणः सपादपतनं' भरतमालिङ्गति । शत्रुघ्नो रामलक्ष्मणावभिवादयति ॥ उभौ । कुलस्थितिमनुवर्तस्व ॥ सीता । कुमारा' जेद्वाणं भादुआ रामः । वत्सौ भरतशत्रुघ्नौ । 1 अस्माकं व्यसनाम्भोधावयं पोतत्वमागतः । कपीन्द्रोऽयं च लङ्केन्द्रो मित्रं" धर्महिते रतः ॥ ३२॥ तत् परिष्वजतैम् ॥ इति सुग्रीवविभीषणौ दर्शयति ॥ भरतशचुघ्नौ तौ परिष्वज्य मिथो " " यथोचितमुपचरतः ॥ भरतः । आर्य " कुलगुरुन" भगवान् मैचावरुणिः सिंहासन15 गृहे " सम्पादितसकलाभिषेकसम्भारो भवन्तं प्रतीक्षते । " यथा ज्ञापयत्यार्यः ॥ सरभसं E, K, Sc, Ig सरसं corr. to सरभस° B. सरभसं W 2 • मुत्थाप्य B • मुत्थापयति cott ' स्पर्शस्ते जठरा° B, E, K, I2 स्तेऽद्य वरा° W, Sc. 4 भोजे E 5 • वदनं E •म्भोज° cett. •पतनं cett स्पर्श - भरतशत्रुघ्नौ दण्डवत् सीतां प्रणमतः ॥ अभिमदा होह' ॥ • वर्णस्व w वर्तस्व cett 7 कुमारा B, K, Ig कुमारो E कुमार W, Sc. 8 होह B, K होन्दु W, So होद E दोह 207 9 • नाम्बाधावयं पातत्वमागतः E नाम्भोधावेतौ पोतत्वमागतौ K 'नाम्भोधावयं पोतत्वमागतः cott. 10 मित्र B मित्रं cett 11 •जत E •जतं cett 12 मिथो om. W only. 13 यथो is a coir, fr. मिथो w 14 कुल om. K only. 15 o B T K of cett. 16 17 गृहे B, E, K यदा B यथा cett. ग्रहे W, So •ग्रह I2.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy