SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ 206 ACT VII 30 प्रविश्य 'हनूमान् । सपादपङ्कजस्पर्श प्रणम्य । देव । स्थितो ध्यायनन्तः किमपि चरितं स्वेन भवत श्चिरं वातीमेनामथ मदुपलभ्य प्रचलितः। जटी चीरी रामेत्यमृतविभवं नाम रसयन' मुहुर्हर्षोभान्तः प्रकृतिसहितोऽभ्येति भरतः ॥३०॥ रामः । सोल्लासम् । अहो चिरायायुष्मत्सौहार्दमुपलभामह इति सर्वानन्दानामुपरि वामहे ॥ लक्ष्म । सौत्सुक्यम् । सखे मारुते कुत्रायः ॥ . हनू । य एते सैन्यस्य पुरतः पञ्चषास्तन्मध्ये पुरःसरः सानुजः 10 स महात्मा भरतः ॥ लक्ष्मणो निर्वर्णयति॥ सीता। निरूप्या कहं अखारिसो ज्लेब्व दीसइ ॥ विभी। "हंहो विमानराज । चिराय" बन्धुजनदर्शनालिङ्गनसम्भावनादिना मिथः प्रमोदमनुभवन्वेते" महानुभावाः । तत क्षणं विरम ॥ सर्वे विमानावतरणं नाटयन्ति । 1 हनु हनू. cett. * 319 E, W Het cett " गाय र ध्याय° cett. 10 दिसद् : दीसह cett. 3 मेता र मेना. cett. 11 अहो र हंहो cett. + रचयन र रसयन cett. orig., but struck out, B हर्षोद्धान्तः B, K, Sc, I, हर्षोभ्रान्तःE 'चिराय cett होवान्त changed to हर्षोद्धान्त by nev , w. 18 ०जन. om E,K only. चिराय वपुष्मत्सौ. E, I, चिरायायुष्भत्सौ. w, sc चिराय वपुष्मन सौ• B 14 मिथः B, E, K मिथोऽङ्ग w, Se चिरार्ययुष्मत्सौ. K. HET I, farert further on in the passage सर्वानान्दा w सर्वानन्दा cett.. wrongly repeated, Iz. अमाB, E, K अणा• Se, I, | | 15 °भवन्त्येते भवन्वेत cett. अस्साw. | 16 °नावरणं B नावतरणं cett.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy