SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ 5 ACT VII 32-33 1 रामः । स्वगतम् । कौशिकपादाः प्रतीक्षणीयाः । स च भगवान्' मैत्रावरुणिरेवमाज्ञापयति । भवतु समयोचितं प्रतिकरिष्यते ' ॥ प्रकाशम् । यथाज्ञापयति कुलगुरुः ॥ सर्वे परिक्रामन्ति ॥ 208 10 ततः प्रविशति ' वसिष्ठो दशरथकलत्रैः ' सह चर्यमाणारुन्धती च ॥ वसिष्ठः । स्वगतम् । 10 क्षमायाः 'सुक्षेत्रं गुणमणिगणानामपि 'खनिः 'प्रपन्नानां मूर्तः सुकृतपरिपाको " जनिमताम् । कृपारामो रामो बहिरिह दृशा" पास्यत इति प्रमोदा तस्याप्युपरि परिवर्तामह इमे ॥ ३३ ॥ भवतु । तथापि लोकयाचानुवर्तनीया ॥ प्रकाशम् । वध्वौ कोसल्यासुमित्रे ॥ उमे। "आणवेदु कुलगुरू" ॥ वसि । दिट्याक्ष प्रतिनिवृत्तवत्से स्थः ॥ उमे। तुम्हाणं आसिसागं पहावो ॥ 18 1 भगवान cott. भवान् B ' •करिष्ये E • करिष्यते cett. 3 प्रकाशं om Eonly. 4 वसि० K, W, I2, B ' ॰त्रैःसहचर्य° B • ०चैरुपचर्य° cett. 6 9 सु° B सत् K 7 स्वनिः w खनिः cett # प्रयत्नानां E प्रसतीनां K प्रपन्नानां cett. वशि० E, Sc सपचर्य मूर्तिः K मूर्त: cett. 10 कोऽञ्जलिभृतां B cett K स°E, W, Sc, Ig. •को जनिमतां Sc दृशा पा० B, E, K दृशोपा W, दशापा° Ig 12 लोकचया° E लोकयाचा° cett 13 कोसल्या° E कौशल्या cett 14 आणावेदु B, I, 11 | वेदु cett 15 16 •गुरू B गुरु: E गुरु cett ०क्षत°E, K, Ig 。चतं W, Se अणवेदु K आण •चत • वृत्तवत्से B, E, KI, वृत्तौ वत्सौ om. B. 17 W, Sc 18 स्तः E, W स्थः cett. 19 आसिसाणं K, W, So, B असिसाणं E आसीसाणं I2.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy