________________
प्रथमो लम्भः
२३
ततश्च विषयसुखपरवशस्य विशांपतेः स्वप्नवृत्ता-लप्रबोधनायेब सा नरपालसती, महाकविभारतीव गभीरार्थम, शारदाञ्जसरसीब राजहंस, रत्नाकरवेलेब माणिपुरन्दरहरिदिवेन्दुमण्डलम् , गिरिगुहेव सिंहकिशोरम , हेमकरण्डिकोष रत्नम् , सिन्धुशुक्तिकेव मुक्ताफलम् , गर्भ बभार ।
तदा हि तस्या बदनाम्वुजातं गर्मिकस्येव यशोबिलासैः । अल्पैरहोभिः परिपाण्डरत्वमवार चन्द्रेण च सर्वसाम्यम् ॥ ५५ ।। यथा यथासीदुदरं विवृद्धं तथा तथाश्याः कुचकुम्भयुग्मम् । श्यामाननत्वं सममाप राज्ञा स्वप्नस्य पाकादनुतारका ॥ ५६ ।।
संवृद्धमुदरं वीक्ष्य तत्स्तनौ मलिनाननी।
न सहन्ते हि कठिना मध्यस्थस्यापि संपदम् ।। ५७ ।। श्यामाननं कुचयुगं दधती वधूः सा
पाथोजिनीव मधुपाश्चितकोशयुग्मा । पङ्कास्यहंसमिथुना सरसीव रेजे
लोलम्बचुस्वितगुलुच्छयुगी लतेव ।। ५८ ।।
सार्धम्, यथापुरं पूर्ववत् , विषयसुखाना मदनशर्मणां पारवश्येन परतन्त्रतया, रममाणः क्रीडन् , नरपतिः सत्यंधरः, कानिचित्कतिचित् , अहानि दिनानि, अतिवायाञ्चऽतिगमयामाल ।
ततश्चेति-ततश्च तदनन्तरञ्च, विषयसुखस्य मदनसुन्नस्य परमशः परायत्तस्तस्य, विशांपते राज्ञः, स्वप्नस्य वृत्तान्त उदन्तः स्वप्नवृत्तान्तस्तस्य प्रबोधनायेव ज्ञानायेव, सा पूर्वोक्ता, नरपासती बिजया, महाकवीनां जिनसेनादीनां भारती वाणी गभीराथमिव गढाभिधेयमिव, शरदि भवानि शारदालि शरहतभवानि. तानि च तान्यजानि पद्मानीति शारदाब्जानि तैरुपलक्षिता सरसी सरोबरः, राजहंसमिव मरालविशेपमिव, 'राजहंसास्तु ते चञ्चूचरणैलोहितैः सिताः' इत्यमरः, रत्नाकरस्य सागरस्य वेला तटी, मणिमिव रत्नमित्र, पुरन्दरस्याखण्डलस्य हरित्काष्ठा प्राचीति यावत् , इन्दुमण्डलमिव चन्द्रबिम्वमिव, गिरिगुहा पर्वतकन्दरा सिंहकिशोरमिव मृगेन्द्रमाणवकमिव, हेम्नः करण्डिका हेमकरण्डिका सुवर्गभाजनक रत्नमिव अणिमित्र, सिन्धोः सागरस्य शुक्तिका मुक्तास्फोटः मुक्ताफलमिव मौक्तिकमिव, गर्भ भ्रणम्, बभार दधार । मालोपमा ।
अथ तस्या गर्भावस्थां वर्णयितुमाह-तदा गर्भधारणवेलायाम , हि निश्चयेन, तस्या राज्याः, वदनं मुखमेवाम्बुजातं कमलम् , अल्पैरेव कतिपयरेव, अहोभिर्दिवसः, गर्भ स्थितोऽर्भको गर्भिकस्तस्य भ्र णस्थशिशोः यशोबिलासैः कोर्तिसञ्चारैरिव, परिपाण्डरवं धबलत्वम्, अथ च चन्द्रण निशाकरण, सर्वसाम्यं सर्वप्रकारेण सादृश्यम्, अवाप लेभे । उत्प्रेक्षा ॥५५॥
यथा यथेति-अस्या विजयायाः, उदरं जठरम्, यथा यथा येन येन प्रकारेण, विवृद्धं वृद्धियुक्तमासीत् , तथा तथा तेन तेन प्रकारेग, कुचकुम्भयुग्मं स्तनकलशयुगलम् , स्वप्नस्य, पाका परिणामात्, अनुतापस्य पश्चात्तापस्य का विधायकेन, राज्ञा सत्यन्वरेण, समं सह, श्यामानलत्वं कृष्णमुखत्वम्, आप लेभे, राजा स्वमरणदिवसस्य निकटस्थत्वेन पश्चात्तापान्मलिनमुखो बभूव, स्तनकलशथुगलं च गर्भकाले कृष्णचूचुक भवत्येव । सहोक्तिः ॥५६॥
संवृद्धमिति-तस्याः स्तनौ तत्स्तनौ तत्कुचौ, उदरं जउरम्, समन्ताद् वृद्धं संवृद्ध संविस्तृतम्, वीचय दृष्ट्वा, मलिनं कृष्णमाननं मुखं ययोस्तो कृष्णाग्रभागाविति यावत् , जालाथिति शेषः । हि यतः, कठिनाः परूपप्रकृतयः, मध्यस्थस्यापि मध्ये विद्यमानस्यापि पक्षे रागद्वेपरहितस्यापि, संपदं सम्पत्तिम्, न सहन्ते न तितिक्षन्ते । अर्थान्तरन्यासः ॥५७॥
श्यामाननमिति-श्यामाननं कृष्णचूचुक्रम्, दधती बिभ्रती, ला वधूर्विजया, मधुपाभ्यां भ्रमराभ्यामञ्चितं शोभितं कोशयुग्मं कुड्मलयुगलं यस्यास्तथाभूता, पाथोजिनीय कमलिनीव, पङ्कः कर्दमः आस्ये मुखे यस्य तत्पङ्कास्यं तथाभूतं हंसमिथुनं मरालयुग्मं यस्यां तथाभूता, सरसीव सरोवर इव, लोलम्बाभ्यां