SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ पष्टो लम्भः नविजम्भितानन्दनिप्यन्दपूरित इव क्षणादवदातवारिभरपूरिते, तत्र च विचित्रशतपत्रेषु सत्वरविसृत्वरगन्धावकर्पितलोलम्बकदम्बकरम्बितेपु, जीवन्धरसुकृतततिकुञ्चिकयेव ताहक्षमपि जिनभवनमचिरेणोद्घाटितवज्रकवाटमजायत । आरामोऽयं वदति मधुरैः स्वागतं भृङ्गशब्दैः ___पुप्पाननैचिटपिविटपैरानतिं द्राक्तनोति । पाद्याादीन्दिशति धवलैस्तत्सरस्याः पयोभि रित्येवं श्रीकुरुकुलपतेरादधे भूरिशङ्काम् ॥ २३ ॥ विमानस्योत्सङ्गे विमलवपुपं शान्तिजिनपं विलोक्यान्तर्भक्त्या कुरुकुलमणेस्तुष्टमनसः । दृशौ राकाचन्द्रद्रुतमणिदशां प्रागभजतां युगं पाण्योः प्रापन्मुकुलितपयोजाततुलनाम् ।।२४।। तदनु, समीपमासाद्य सद्य एवोगतपुलकापदेशेन वाञ्छितवदा यतरोर्वीजावापमारचय्य प्रमदनितनयनप्रसृतबाष्पपयोभिः सेकमिवादधानः, कश्चन नागरिकपुरुषः, प्रश्रयभरकलितार्धसाहाय्यकेन प्रणामेन दुरितं धुनानः, करुणाकरेण कुरुवीरेण 'कस्त्वमार्य' इति पृष्टः, तुष्टहृदयः शुभोत्तरमुत्तरं वक्तुमुपादत्त ।। कान्त्या दीप्त्या विद्रुताः प्राप्तक्षरणा यास्तटघटितनिशाकान्तकान्तशिलास्तीरखचितचन्द्रकान्तमणिमनोहरशिलास्ताभ्यो विगलिताः क्षरिता याः पयोधारा जलधारास्ताभिः परि पूर्णः सम्भरितस्तस्मिन्निव, तदीया जीवन्धरसम्बन्धिनी या नुतिविततिः स्तुतिपङ्क्तिस्तस्या निशमनेन श्रवणेन विजम्भितो वृद्धिङ्गतो य आनन्दनिष्यन्दः प्रमोदपरीवाहस्तेन पूरितः सम्भरितस्तस्मिन् तथाभूते सति, तत्र च तत्रन्यसरोवरे च विचित्रशतपत्रेषु विविधारविन्देषु, सत्वरं क्षिप्रं विसृत्वरेण प्रसरणशीलेन गन्धेन सुरभिणावकर्षितानि समाकारितानि यानि लोलम्बकदम्बकानि भ्रमरसमूहास्तैः करम्बितानि व्याप्तानि तेष तथाभूतेष सत्सु, जीवन्धरस्य सुकृतततिरेव पुण्यपक्तिरेव कुञ्चिका तयेव, तादृक्षमपि तथाभूतमपि, जिनभवनं जिनमन्दिरम्, अचिरेण तत्कालम्, उद्घाटितौ वज्रकवाटी यस्य तथाभूतमपनीतवज्राररम्, अजायत बभूव । आरामोऽयमिति-अयमेपः, आराम उद्यानम्, मधुरैः कर्णप्रियः, भृङ्गशब्दभ्रमरगुञ्जितैः, स्वागतं शुभागमनम्, वदति कथयति, पुष्पाननैः कुसुमविनतैः, विटपिविटपैः शाखिशाखाभिः, द्राक् झटिति, आनतिं नमस्कारम्, तनोति विस्तारयति, तत्सरस्यास्तत्रत्यकासारस्य, धवलैः स्वच्छः, पयोभिः सलिलैः, पाद्याादीन् पादोदकार्यप्रभृतिसत्कारान् , दिशति सम्पादयति, श्रीकुरुकुलपतेर्जीवन्धरस्य, इत्येवं पूर्वोक्तप्रकाराम्, भूरिशङ्कां प्रचुरसंदेहम्, आदधे चकार । मन्दाक्रान्तावृत्तम् ॥ २३ ॥ विमानस्येति-विमानस्य चैत्यालयस्य, उत्सङ्गे मध्ये, विमलवपुषं निर्मलगात्रम्, शान्तिजिनपं पोडशतीर्थकरप्रतिबिम्बम्, विलोक्य दृष्ट्वा, अन्तर्भक्त्या हृदयानुरागातिशयेन, तुष्टमनसः प्रसन्नचेतसः, कुरुकुलमणेर्जीवन्धरस्य, दृशौ नयने, द्राग्झटिति, राकाचन्द्रेण पूर्णिमानिशाकरेण द्रुतौ प्राप्तक्षरणौ यो मणी चन्द्रकान्तमणी तयोर्दशामवस्थाम्, अभजतामसेवत.म्, पाण्योहस्तयोः, युगं युगलञ्च, मुकुलिते निर्मालिते ये पयोजाते कमले तयोस्तुलनां सादृश्यम्, प्रापत्-अलब्ध । शिखरिणीवृत्तम् ॥ २४ ॥ तदन्विति-तदनु तदनन्तरम्, समीपं निकटम्, आसाद्य प्राप्य, सद्य एव झटिल्येव, उद्तानां प्रकटितानां पुलकानां रोमाञ्चानामपदेशो व्याजं तेन, वान्छितवदान्यतरोः काञ्छितकल्पानोकहस्य, बीजावापं बीजाधानम्, आरचय्य कृत्वा, प्रमदजनितानि हर्षसमुद्भूतानि नयनप्रसृतानि नेत्रोद्वाहितानि यानि बाप्पपयांस्यश्रजलानि तैः, सेकं सिञ्चनम्, आदधान इव कुर्वाण इव, कश्चन कोऽपि, नागरिकपुरुषः पौरजनः, प्रश्रयभरेण विनयसमूहेन कलितं विहितमर्धसाहाय्यकं यस्य तेन, प्रणामेन नमस्कारेण, दुरितं पापम्, धुनानो दूरीकुर्वांणः, करुणाकरण दयाकरण, कुरुवीरेण जीवन्धरण, 'आर्य ! हे महोदय ! त्वं भवान्, कः किम्परिचयः'' इत्येवम्, पृष्टोऽनुयुक्तः, तुष्टहृदयः संतृप्तमानसः, सन् , शुभोत्तरं शुभपरिणामम्, उत्तरं प्रतिवचनम्, वक्तुं निगदितुम्, उपादत्त जग्राह, प्रत्युत्तरं दातुं तत्परो वभूवेति यावत् ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy