SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ ७३ प्रमेयधोतिका टीला प्र.३ १.३ प्यू.४९ वानव्यन्तरदेवानां भवनादिकर भगवदुत्तरं प्रज्ञापनातो बोध्यम् । पुन गौतमः पिशाबादीनां वानपराणां प्रातः प्रथम पिशाचविषये पृच्छति-'कहिणं भंते ! पिसागणं' इत्यादि, 'कहि णं भंते ! पिसाया ण देवाणं भवणा पम्नत्ता' कुत्र खल्लु भदन्त ! पिशाचानां भवनानि मौसेरनगराणि प्रज्ञप्तानि-कथितानीति प्रश्नः उत्तरपति 'जहां' इत्यादि, 'जहा ठाणपदे जाब बिहरंति' यथा प्रज्ञायनासो स्थानाख्ये पदे तथा वक्तव्यं यावद्विहरन्तीति पदम् । अत्र पिशाचानां भामेयनसवर्णनं सर्व वाच्यम् । तत्र पिशाचा देवाः स्वस्वपरिवारभूतानां देवदेशीनामाधिपत्यं कुर्वन्तो भोगमोगान् भुञ्जाना बिहरन्तीति पर्यन्तं सर्व प्रज्ञापनायां द्रष्टव्यमिति । पिशाचकुमारराजविषये प्राह-'काल' इत्यादि, 'कालमहाकालेग तत्थ दुवे पिसायकुमाररायाणो पिसायइंदा परिचसंवि जाब विहरवि' कालो महाकालच तत्र दक्षिणोत्तरदिग्पतिपिशाचानां द्वौ पिशाचकुमारराजानौ पिशाचेन्द्रौ परिवसतो यावत्पदेन महद्धिको महासौख्यौ इत्यादि स कालमहाकालपिशाचेन्द्रयोवर्णन प्रज्ञापनास्थानपदे विलोकनीयम् । हुए रहते है यह सब भगवान के उत्तर रूप में प्रज्ञापना झूम देख लेना चाहिये फिर गौतमस्वामी पिशाबादि वानव्यमरों में ले पिशाच के विषय में पूछते है-'कहिणं भंते पिसाया ' हत्यादि शाहिणं भंते ! पिसाया णं देवाणं भवणा पण्णत्ता' हे भदन्त ! पिशाचदेवों के भवन वहाँ पर कहे गये है ? इसके उत्तर में प्रसुश्री रहते है 'जहा ठाणपदे जाव विहरति' हे गौतम! प्रज्ञापनासूत्र के स्थान नामक दुसरे पद में जमा इनके सम्बन्ध में कहा गया है वैसा ही वह सब कथन यहां पर भी कह लेना चाहिये यहां पर पिशाच देवों के भौमेघनगो का सच वर्णन कर लेना चाहिये इन नगरों में पिशाच देव अपने अपने मन मानानिक કરતા થકા યાવત્ ભેગઉપભેગેને ભોગવતા થકા રહે છે. આ તમામ કથન ભગવાનના ઉત્તર વાકય રૂપે પ્રજ્ઞાપના સૂત્રમાંથી જોઈ લેવું . ફરીથી શ્રીગૌતમસ્વામી પિશાચ વિગેરે વાનચત્તર પિંકી વિશચના સંબંધમાં पूछे छे । 'कहि ण भते ! पिसायाणं' त्यादि 'कहि णं भते ! पिसायाणं देवाणं भवणा पण्णत्ता' है भगवन् पिशाय દેવેના ભવને કયાં આગળ આવેલા છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમ स्वामीन छ'जाव ठाणपदे जाव विहरति गौतम! अक्षारना સૂત્રના સ્થાનપદ નામને બીજા પદમાં આ વિષામાં જે પ્રમાણે કહેવામાં આવેલ છે, એ જ પ્રમાણેનું કથન અહીંયાં પણ કહેવું જોઈએ અહીંયાં પિશાચ દેના ભૌમેય નગરનું તમામ વર્ણન કરી લેવું જોઈએ એ નગરોમાં પિશાથ
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy