SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ ७७६ जीवामिगमसूत्रे अथ - औधिकान् सेन्द्र पिशाचकुमारानिरूप्य दाक्षिणात्यान् पिशाचकुमारान् निरूपयितुं प्रश्नयन्नाह - 'कहि ण भंते । दाहिणिल्लाणं' इत्यादि, 'कहि ण' भंते ।' कुत्र कस्मिन् स्थाने खल भदन्त ! ' दाहिणिल्काण' पिसायकुमाराण" दाक्षिणात्यानां पिशाच कुमाराणाम् 'जाब विहरंति' यावद्विहरन्ति । अत्र याव श्पदेन - 'मोमेज्जा नगरा पण्णत्ता' इत्यादि प्रश्नोत्तररूपेण पिशाचकुमाराणां भव. नादि वर्णनं वाच्यम् । तत्र ते स्वस्वपरिवारस्याधिपत्यं कुर्वन्तो भोगभोगान् भुञ्जाना विहरन्ति विष्ठतीति पर्यन्तं सर्वं वर्णनं तत्रैव प्रज्ञापनास्थानपदे द्रष्टव्यम् । सम्प्रति - दाक्षिणात्यपिशाचेन्द्र कालवर्णनं क्रियते 'काळेय' इत्यादि । 'काळेय एत्थ विधायकुनारिंदे विसायकुमारराया परिवसह महड्डिए जाव चिहरह' कालश्च - कालनामा चात्र पिशाचकुमारेन्द्रः पिशाचकुमारराजः परिवसति महर्द्धिको यावत् स्वपरिवारभूत देवदेवीनामाधिपत्यं कुर्वन् भोगभोगान भुञ्जानो विहरति तिष्ठतीत्यपि सर्व वर्णनं प्रज्ञापनापदादव सेयम् । - Be देव आदि परिवार रूप देव देवियां पर आधिपत्य करते हुए यावत् भोगोपभोगों को भोगते हुए विचरते रहते है । 'दाहिणिल्ला णं पिसाय कुमाराणं जाव विहरंति' अब दाक्षिणात्य पिशाचों का इन्द्र जो काल है उसका वर्णन करते है 'कालेय' इत्यादि 'कालेय तस्थ पिसायकुमारिदे पिसावराया परिवस महिडिए जाब बिहाई' वहां विशालों के भौमेघनगरों में जहां पिशाच देव रहते हैं वहां पिशाचेन्द्र पिशाचराज काल इन्द्र बसता है । वह महर्दिक आदि विशेषणों वाला है वह वहां पर अपने परिवारभूत सामानिक देव आदि देवदेवियों पर आधिपत्य करता हुआ भोगोपभोगों को भोगता हुआ रहता है यह सब वर्णन प्रज्ञापना सूत्र से समझ लेना चाहिये । દેવ પૈાત પેાતાના ભવન સામાનિક દેવ વિગેરે પરિવાર રૂપ દેવ દેવચા પર અધિપતિપણુ કરતા થકા યાવત્ ભેગઉપભાગેાને ભાગવતા થકા રહે છે. હવે દક્ષિણુ દિશાના પિશાચાના ઇંદ્ર જે કાળ છે, તેનું વણુન કરતાં सूत्र४२ ४ छे ! ' दाहिणिल्लाणं पिधाय कुमाराणं जात्र विहरति' इक्षिषु हिशाना પિશાચકુમારાનુ કથન યાવત્ વિહાર કરે છે ત્યાં સુધીનું કરી લેવું, તે આ प्रमाणे छे. 'कालेय' त्याहि 'कालेय तत्थ पिस्रायकुमारि दे पिसायराया परिवसइ महिडिए जाव विहरइ' त्यां पिशायाना लौभेय नगरोमां नयां पिशाय देवा रहे छे, त्यां પિશાચેન્દ્ર પિશાચરાજ‘કાલ ઈન્દ્ર' નિવાસ કરે છે. તે મહદ્ધિક વિગેરે વિશેષણે વાળા છે, તે ત્યાં પાતાના પિરવાર રૂપ સામાનિક ફૈવ વિગેરે દેવ ધ્રુવિધા પર
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy