SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र कृत्वः । एवं यारधः सारयां पृथिव्याम् नवरं यत्र यावन्तो नरकाः। एतस्या खल्ल भदन्त ! रत्नप्रभायां पृथिव्यां नित्यपरिसासन्तेषु ये प्रथिवीकायिका याव द्वनस्पतिकायिका स्ते बल्ल भदन्त ! जीवा महासतरा एव महाक्रियतरा एवं महाश्रयतरा एव महावेहना ? हन्त, नोरम ! एतस्यां खल्ल रत्नमभायां पृथिव्यां नरकपरिक्षामन्तेषु नदेव यादद् महावेदनतरा एक, एवं यावदधः सप्तम्याम् । पृथिवीमवयाह्य बरका संस्थानमेव वाइल्यम् । विष्कारपरिक्षणों बन्धश्च रूपश्च ॥१॥ तेषां महत्तायामुपमा वेन अति कर्तव्या। जीवाश्थ पुदला व्युत्कामन्ति तथा शाश्वताः निरयाः ॥२॥ उपधातः परिमाण गपहारोच्छन्दमेव संहन्नम् । संस्थानवर्णगन्धाः स्पगई उच्छ्वास आहार ॥३॥ लेया दृष्टिज्ञानं योगोपयोगी तथा समुद्घाताः । ततः क्षुधा पिपाला विणावेदना च भयम् ॥४॥ उपपात: पुरुषाणा मौषम्यं वेदनायां द्विविधायाः । उद्वर्तना पृथिवीतु उपयातः सर्वजीवानाम् ॥५॥ एताः संबहिणीनाथा ॥२३॥ ॥ तृतीयमतिपत्तौ द्वितीगद्देशकः समाप्तः ।। टीका-'हमीसे गं भंते । एतस्यां खलु भदन्त ! 'रयणप्पभाए पुढवीए' रत्नप्रभायां पृथिव्याम् ‘नेरइया' नैरयिका:-नारकजीवा के रिसयं' कीदृशंकिमाकारकम् 'पुढवीफासं' पृथिवीपर्श कर्कशमृद्धत्वादिकम्, 'पच्छणुभवमाणा' प्रत्यनुमवन्तः वेदयमानाः 'विहरति विहरन्ति-निष्ठन्तीति प्रश्न', भगवानाह अप नरकों में पृथिव्यादि के स्पर्श झा कथन करते हैं'इमी से णं भंते ! रक्षणप्प लाए पुढचीए-इत्यादि। टीकार्थ-'हनीसे णं अंले' हे भदन्त ! इस 'रथणप्पभाए पुढवीए' रत्नप्रभा पृथिवी, रविण जीव क्षेतिस्वयं पुढवी फासं कैसी पृथिवी स्पर्शका पच्चणुभवमाणा विकरति' अनुभव करते है ? उत्तर में प्रभु वे ना२ मां पृथिव्याहिना २५शन ४थन ४२वामां आवे छे. 'इमीसेण भते रयणप्पभाए पुढीए' त्यादि --'इमीसे ण मते ' है सावत् मा 'रयणप्पभाए पुढवीए' मा २नमा पृथ्वीमा नैयि छ। 'रिमय पुढीफास' वी पृथ्वीना २५ । 'पच्चणुभवमाणा विहरति' भनुम ४२ छ ? म प्रश्न उत्तरमा
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy