SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ . २ ३.२३ नरकेषु पृथिव्यादि स्पर्शस्वरूपम् गोयमा ! इमीसे णं रयणप्पभाए पुढवीए निरयपरिसामंतेसु तं चैव जाव महावेयणतरा वेव, एवं जाव अहे सत्तमाए ॥ पुढविं ओगाहिता गरगा संठाण मेव बाहलं । विक्खंभपरिक्खेवे वण्णो गंधो य फासो य ॥१॥ तेसिं महालया उपमा देवेण होह कायव्वा । जीवा य पोग्गला वक्षमंति तह लासया निरया ॥२॥ उववायं परिमाणं अवहारुच्चत्तमेव संघयणं । संठाण वण्णगंधा फासाऊसासमाहारे ॥३॥ लेस्सादिट्टी नाणे जोगुवओगे तहा समुग्धाया । तत्तो खुहा पिवासा विव्वणा वेयणा य भए || ४ || उववाओ पुरिसाणं ओवम्मं वेयणाए दुबिहाए । उव्वट्टणं पुढवीउ उबवाओ सव्वजीवाणं ॥५॥ एयाओ संगहणि गाहाओ ॥ सू० २३ ॥ ॥ बीओ उद्देशो समत्तो ॥ छाया - एतस्यां खल भदन्त ! रत्नप्रभायां पृथिव्यां नैरयिकाः कीदृशं पृथिवी स्पर्श प्रत्यनुभवन्तो विहरन्ति ? गौतम ! अष्टिं यावदमनोऽमम् । एवं यावदधः सप्तम्याम् । एतस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्यां नैरयिकाः कीदृशम् अपस्पर्श प्रत्यनुभवन्तो विहरन्ति ? गौतम ! अनिष्टं यावदमनोऽमम् । एवं यावदधः सप्तम्याम् एवं यावद्वनस्पति स्पर्शम् अधः सप्तम्यां पृथिव्याम् । इयं खलु भदन्त ! रत्नप्रभा पृथिवी द्वितीयां पृथिवीं प्रणिधाय सर्वमहती बाहल्येन सर्वक्षुल्लिका सर्वान्तेषु ? हन्त गौतम । इयं खलु रत्नप्रभा पृथिवी द्वितीय पृथिवीं प्रणिधाय यावत् सर्वक्षुल्लिका सर्वान्तेषु । द्वितीया खलु भदन्त ! पृथिवी तृतीय पृथिवीं प्रणिधाय सर्वम्हनी बाहल्येन पृच्छा हन्त, गौतम ! द्वितीया खलु पृथिवी यावत सर्वक्षुल्लिका सर्वान्तेषु एवमेतेनाभिलापेन यावत् पष्ठी पृथिवी अधः सप्तम पृथिव पणिधाय यावत् सर्वक्षुल्लिका सर्वान्तेषु । एतस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्यां त्रिशतिनरकावामशतसहस्रेषु एकैकम्मिन् नरकावासे सर्वे प्राणाः सर्वे भूताः सर्वे जीवाः सर्वे सत्त्वाः पृथिवीकायिकतया यावद्वनस्पति कायिकतया नैरयिकतया उत्पन्नपूर्वी ? हे गौतम ! असकृत् अथवा अनन्त , ૩૦૨
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy