________________
प्रमेयद्योतिका टीका प्र.३ उ.२ स.१६ किं द्रव्यमया नरका इति निरूपणम् २०७ व्यतिवनेत तेषाममतिष्ठानेतराणां कालमहाकाल रक्कमहाशैरकाणां चतुर्णीनारकाणाम् अतिमभूताऽसंख्येययोजन कोटि कोटी प्रमाणत्वेनान्तस्य प्राप्तुमशक्यत्वादिति ॥१५॥ सम्प्रति-किं द्रव्यमया नरका इति घरूपणार्थमाह-'इमी से णं' इत्यादि,
मूलम्-इमीसे णं भंते ! रयणप्पभाए पुढवीए जरगा किं मया पण्णात्ता ? गोयमा! सक्वइरा मया पन्नत्ता। तत्थ णं नरएसु बहवे जीवा य पोग्गला य अवक्रमति बिउक्कमति चवंति उवबज्जति, सासयाणं ते णरगा दक्ट्रयाए, वण्णपजवेहि गंध पज्जवहिं रसपज्जवेहि फासपज्जवेहि असासया एवं जाव अहे सत्तमाए ॥सू०१६॥
छाया-एतस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किं मयाः मज्ञप्ताः ? गौतम ! सर्वे वज्रमयाः प्रज्ञप्ताः तत्र खलु नरकेषु बहवो जीवाश्च पुद्गलाश्च अवक्रामन्ति व्युत्क्रामन्ति च्यवन्ते उत्पयन्ते, शाश्वताः खलु ते नरकाः द्रव्यार्थतया, वर्णपर्यायगन्धपर्यायः रसपर्यायैः स्पर्शपर्यायैरशाश्वताः । एवं यावदधः सप्तम्याम् ॥१६॥
टीका-'इमीसे णं भंते । एतस्यां खलु भदन्त ! 'रयणप्रभाए पुढवीए' कर सकता है पर जो असंख्यात कोडा कोडे योजन के विस्तारखाले अन्य चार नरकावास हैं उनका वह देव उल्लंघन नहीं कर सकता है वे चार नरकावास काल, महाकल रौरव और महारौरव हैं ॥१५॥
ये नरकाचाल किस वस्तुमय-किसके बने हुए हैं-ऐसा स्त्रकार प्रतिपादन करते हैं--
'इमीसे णं भंते ! रयणप्पभाए पुढवीए णरगा-इत्यादि ॥१६॥
टीकार्थ--गौतम ने प्रभु से ऐसा पूछा है-'इमीसे णं भंते ! रयणકેડા કેડિ એજનના વિસ્તારવાળા, બીજા જે ચાર નરકાવાસે છે. તેનું ઉલ્લઘન તે દેવ કરી શકતા નથી તે ચાર નરકાવાસોના નામ આ પ્રમાણે છે. ४० १, भाडाद २, शै२१ 3. मने महाशैरव ४ ॥ सू. १५ ॥ - આ નારકાવાસે કઈ વસ્તુમય અર્થાત્ શેના બનેલા છે? સૂત્રકાર હવે से मताव छ 'इमीसेणं भते रयणप्पभाए पुढवीए णरगा' इत्यादि
ट -गौतमस्वामी प्रभुने मे ५७युछ है 'इमीसे णं भते !