SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ जीवामिगमंसूत्रे २०६ काणामन्तस्य प्राप्तुमशक्यत्वादिति । 'ए महालयाणं गोयमा' एतावन्तः पूर्वोक्तोपमानेन उपमिता महान्वो हे गौतम! 'इमीसे णं रयणप्पभार पुढवीए' एतस्यां रत्नप्रभायां पृथिव्याम् 'णरगा पण्णत्ता' नरकाः प्रज्ञप्ताः । ' एवं जाव अहे सत्तमाए' एवं यावदधः सप्तम्याम् - यथा रत्नप्रभायां नरकाः महत्त्वेन प्रतिपादितास्वथैव शर्करापभात आरभ्य यावत्सप्तमी पृथिवी पर्यन्त नरका अपि महत्वेन ज्ञातव्याः । 'णवरं अहे सत्तमाए' नवरमेतावद्वैलक्षण्यम् यद् अधः सप्तम्याम् 'अत्थे इयं नरगं वीइव रज्जा' अस्त्येककन रकम प्रतिष्ठानाख्यं व्यतिव्रजेत् अप्रतिष्ठाननामक नरकरूप लक्षयोजनायामविष्कम्भतया तदन्तस्य प्राप्तुं शक्यत्वात् 'अत्ये गए नरगे नो बीइवएज्जा' अस्त्येककान् नरकान अपतिष्ठानादितरान् नो उनका अन्त पाना उसे छह महिना तक भी निरन्तर उपरोक्त देवगति से लांघ वाले देव को भी अशक्य है । 'ए महालाया णं गोपमा ! इमीले णं रचणभाए पुढवीए णरगा पण्णत्ता' अतः हे गौतम | ऐसी उपमाबाले इतने बडे विस्तारवाले नरक इस रत्नप्रमा पृथिवी में कहे गये हैं' । 'एवं जाब अहे सत्तमाए' रत्नप्रभा पृथिवी में जैसे ये नरकावास बहुत बडे विस्तारवाले कहे गये हैं- उसी प्रकार से शर्कराप्रभा से लेकर अधः सप्तमी पृथिवी तक जो नरकावास है वे भी ऐसे ही महाविस्तार वाले कहे गये हैं । 'नवरं' अधः सप्तमी में जो विशेषता हैयह इस प्रकार - 'अहे सत्तमाए अस्थेगइयं नरगं वीहवएज्जा अत्थे गइए नरगे नो वीवएज्जा' अधः सप्तमी पृथिवी में जो एक लाख योजन का लम्बा चौडा अप्रतिष्ठान नामका नरकावास है उसका तो वह उल्लंघन પામવે। તે છ માસ પર્યન્ત નિર'તર ઉપર હેવામાં આવેલ દેવ ગતિથી उसौंधन ४२वावावाणा हेवने पशु अशज्य है. 'ए महालयाणं गोयमा ! इमीसेण रथणपभाए पुढर्व ऍ णरगा पण्णत्ता' तेथी हे गौतम! शेवी उपभावाजा भने भेटला मोटा विस्तारवाणा नरडावासो मा रत्नप्रभा पृथ्वीमां ह्या छे. ' एवं ' जाव अहे सत्तमाए' २त्नप्रभा पृथ्वीमां या न२४वासी प्रेम या विशाण ४॥ છે, એજ પ્રમાણે શકરાપ્રભા પૃથ્વીથી લઈને અધઃસપ્તમી પૃથ્વી સુધીમાં જે નરકાવાસ છે, તે બધા પણ એવાજ પ્રકારની મહાવિશાળતાવાળા કહ્યા છે, 'नवर" अधःससभी पृथ्वीभां के विशेषता छे, ते या प्रभा है, 'अहे सत्तमा अत्थे गइयं नरग वीइवएज्जा अत्थेगइए नरगे ना वोइवएज्जा' અધઃસપ્તમી પૃથ્વીમાં એક લાખ ચેાજનની લંબાઇ પહેાળાઇ વાળુ' જે પ્રતિષ્ઠાન નામનું નરકાવાસ છે. તેનુ' ઉલ્લઘનતા તે કરી શકે છે, પરંતુ અસખ્યાત
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy