SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० २ स्त्रीणां स्त्रोत्वेनावस्थानकालनिरूपणम् ४०९ रेण ईशान देवलोके वारद्वयमुत्कृष्टस्थितिकासु देवीषु मध्ये समुत्पद्यमानो नियमतः परिगृहीतासु एव उत्पद्यते नापरिगृहीतासु तत एवं द्वितीयादेशवादिमतेन स्त्रीवेदस्योत्कृष्टमवस्थानं पूर्वकोटि पृथक्त्वाभ्यधिकाष्टादशपल्योपमप्रमाणं भवतीति द्वितीयादेशः ।।२।। - अथ तृतीयादेशं दर्शयति-एक्केणादेसेणं जहन्नेणं एक्कं समय' एकेनादेशेन तृतीया देशवादिमतेनेत्यर्थः, जघन्येनैकं समयमवस्थानं भवति इति, “उक्कोसेणं चउद्दसपलिओचमाई पुचकोडिपुहुत्तमभहियाई' उत्कर्षेण चतुर्दशपल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि स्त्रीरूपेणावस्थानं भवति इति ! कथमिति चेदित्थम्-कश्चिद्देवो मनुष्यस्त्रीषु तिर्यकत्रीषु पूर्वकोटिप्रमाणायुष्कास मध्ये पञ्चषड् वा भवाननुभूय पूर्वप्रकारेण सौधर्मदेवलोके परिगृहीतदेवीषु अठारह पल्योपम तक रहता है । तात्पर्य इस कथन का ऐसा है कि जीव पूर्वकोटि प्रमाण की आयवाली मनुष्य स्त्रियों में या तिर्यग स्त्रियों में पांच या छह बार उत्पन्न हो जाता है और फिर वहाँ से वह ईशान देवलोक में दो बार उत्कृष्ट स्थितिवाली परिगृहीत देवियो में उत्पन्न हो जाता है-अपरिगृहीत देवियों में नहीं । इस प्रकार से स्त्रीवेद का उत्कृष्ट अवस्थान पूर्वकोटि पृथक्त्व से अधिक अठारह पल्योपम का सिद्ध हो जाता है । यह दूसरा आदेश है ।२। तृतीय आदेश ऐसा है-" एक्केणादेसेणं जहन्नेणं एवकं समयं उक्कोसेणं चउद्दसपलिओवमाई. पुवकोडिपुहुत्तमब्भहियाई" इसमें जघन्य से स्त्रीवेद का अवस्थान एक समय का है और उत्कृष्ट से पूर्वकोटि पृथक्त्व अधिक चौदह पल्योपम का हैं—यह इसप्रकार से हैं-कोई जीव पूर्वकोटि प्रमाण आयुवाली मनुष्य स्त्रियों में या तियंग स्त्रियो में पांच या छ बार उत्पन्न हो जावे, इसके बाद वह सौधर्म देवलोक में सात पल्योपम કહેવાનુ તાત્પર્ય એ છે કે–જીવ પૂર્વકેટિ પ્રમાણની આયુષ્યવાળી મનુષ્ય સ્ત્રીમાં અથવા તિર્યસ્ત્રિમાં પાંચ અથવા છે, બાર, ઉત્પન્ન થઈ જાય છે. અને તે પછી ત્યાંથી તે ઇશાનદેવલેકમાં બેવાર ઉત્કૃષ્ટસ્થિતિવાળી પરિગ્રહીત દેવીમાં ઉત્પન્ન થઈ જાય છેઅપરિગૃહીત દેવીમાં ઉત્પન્ન થતા નથી. આ પ્રમાણે સ્ત્રીવેદનું ઉત્કૃષ્ટ અવસ્થાન પૂર્વ કેટિ પૃથકૃત્વથી વધારે અઢાર પોપમનું સિદ્ધ થઈ જાય છે. -- ! भाले माहेश छ. ॥२॥ श्री माहेश मा प्रभाधे छ -“एक्केणादेसेणं जहन्नेण एक्कं समयं उक्कोसेणं पलिओवमाइ पुवकोडिपुत्तमभहियाई, मामi vधन्यथा स्त्रीवतु भवस्थान में સમયનું છે અને ઉત્કૃષ્ટથી પૂર્વકેટિ પૃથફત્વ વધારે ચૌદ પલ્યોપમનું છે –તે આ પ્રકારે થાય છે – કઈ જીવ પૂર્વકેટિ પ્રમાણુની આયુષ્યવાળી મનુષ્યસ્ત્રિમાં અથવા તિર્ય સ્ત્રિમાં પાંચ અથવા છે, અથવા બાર ઉત્પન્ન થઈ જાય અને તે પછી તે સૌધર્મદેવ ૧૨
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy