SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ जोवाभिगमने " देवभवाच्च्युतानामसंख्येयवर्षायुष्केषु मध्ये उत्पादस्य प्रतिषेधात् नापिचासंख्येयवर्षायुष्का 'सती उत्कृष्टायुष्कासु देवीपु समुत्पद्यते, उक्तञ्च - 'जतो असंखेज्जवासाउया उक्कोसियं टिहं न पावे' इति, यतोऽसंख्ये यवर्षायुष्का उत्कपिंकां स्थिति न प्राप्नोति, इविच्छाया । तस्मात् कारणात् पूर्वोक्तप्रमाणैव स्त्री वेदस्योत्कृष्टाऽवस्थिति लभ्यते इति कृतं प्रसङ्गेनेति, इति प्रथमादेशः ॥ १ ॥ द्वितीयादेशेन स्त्री वेदावस्थितिं दर्शयति- 'एक्केणादेसेणं जहन्नेणं एक्कं समयं' एकेना देशेन जघन्येनैकं समयमवस्थानं भवति 'उक्को सेणं अट्ठारसपलिओ माई पुन्त्रको डिपुहुत्तमन्महियाई' उत्कर्षेणाष्टादशपल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि स्त्रीणां स्त्रीरूपेणावस्थानं भवति । जघन्यतामाश्रित्य समयभावना पूर्ववदेव । उत्कृष्टावस्थानभावनात्वेवम् - कश्चिज्जीवो मनुष्यस्त्रीषु तिर्यकुस्त्रीषु वा पूर्व कोटिप्रमाणायुष्का मध्ये पञ्चषड् भवाननुभूय ततः पूर्वोक्तप्रका ४०८ वाली स्त्रियों में स्त्री होकर उत्पन्न नहीं होती है और न वह असंख्यात वर्षायुवाली स्त्री उत्कृष्ट आयु वाली देवियों में जन्म ले सकती हैं । इस विषय में अन्यत्र कहा है- 'जता असंखेज्जवासाउय उक्कोसियं ठिईं न पावेइ., अर्थात् असख्यात वर्षायुवाली स्त्री उत्कृष्ट स्थिति को नहीं पा सकती है तो फिर पूर्वोक्त अवस्थान परिमाण से अधिक अवस्थान प्रमाण कैसे हो सकता है इसलिये पूर्वोक्त प्रमाण ही स्त्री वेद का उत्कृष्ट अवस्थान ठीक से बैठता है । यह प्रथम आदेश - विवक्षा है |१| 'द्वितीय आदेश' इस प्रकार से है- ' एक्केणादेसेणं जहन्नेणं एक्कं समयं उक्कोसेणं अट्ठारसप लिओ माई पुव्वको डिपुहुत्तमम्भहियाई' इसकी अपेक्षा स्त्री रूप से एक जवि का व्यवस्थान कम से कम एक समय तक और ज्यादा से ज्यादा पूर्वकोटि पृथक्त्व अधिक લાગે છે જુઓ-પહેલાં તે દેવીપણાથી ચ્યવતી દેવીના જીવ અસખ્યાત વષઁની આયુષ્ય વાળી સ્ટ્રિયામાં સ્ત્રી થઈને ઉત્પન્ન થતી નથી. અને તે અસંખ્યાત વષૅની આયુષ્યવાળી સ્ત્રી ઉત્કૃષ્ટ આયુષ્યવાળી દેવીચેમાં જન્મ લઈ શકતી નથી આ સંબધમાં અન્યત્ર કહ્યુ' છે – "जतो असंखेज्जवासाज्य उक्कोसियं ठिहं न पावेह" अर्थात् असच्या वर्षांनी आयुष्य વાળી સ્ત્રી ઉત્કૃષ્ટ સ્થિતિને પામી શકતી નથી તે પછી પૂર્વોક્ત અવસ્થાન ના પરિમાણુથી અધિક અવસ્થાન પ્રમાણુ કેવી રીતે થઇ શકે? તેથી પૂર્વક્ત પ્રમાણુજ વેદનુ ઉત્કૃષ્ટ અવસ્થાન ઠીક જણાય છે. આ પહેલા આદેશ–વિવિક્ષા છે. ૧૫ श्रीले आहेश मा प्रभावे छे. - “ एक्केणादेसेणं जहणणेण एक्क समय उक्कोसेण अट्ठारसपलिओमार पुव्वको डिपुहुत्तमन्महियाई” मा अपेक्षाथी स्त्रीपणाथी मे! लवनु ं અવસ્થાન કમથી કમ એક સમય સુધી અને વધારેમાં વધારે પૂવકોટિ પૃથકત્વ અધિક અદ્ગાર પન્ચેાપમ સુધી રહે છે lef 1 t ""
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy