SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३४८ rammmmmmmmmmmmmmmmmmmmmmwowwwwmamimanam जीवाभिगमसूत्रे अणंता लोया, असंखेज्जा पुग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखज्जइभागो। तसे णं ते ! तसत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतो मुहुत्तं, उक्कोसेणं असंखेज्जं कालं असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तआ असंखेज्जा लोया । थावरस्स णं भंते ! केवइयं कालं अंतरं होइ ? जहा तससंचिट्ठणाए । तसस्स णं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सइकालो। एएसि णं भंते ! तसाणं थावराण य कयरे कयरेहितो अप्पा वा, बहया वा, तुल्ला वा, विसेसाहिया वा? गोयमा ! सावत्थोवा तसा, थावरा अणंतगुणा, सेत्तं दुविहा संसारसमावण्णगा जीवा पन्नत्ता । दुविह पडिवत्ती समत्ता सू० २८|| छाया-स्थावरस्य खलु भदन्त १ कियन्तं कालं स्थितिः प्रज्ञप्ता १ गौतम ? जघन्येनान्तर्मुहतम् , उत्कण द्वाविंशतिर्वर्पसहस्राणि स्थितिः प्रज्ञप्ता ॥ सस्य खलु भदन्त ? कियन्तं काल स्थितिः प्रज्ञप्ता ? गौतम ? जघन्येनान्तर्मुहर्त्तम् । उत्कण त्रयस्त्रिंशत्सागरोपमाणि स्थितिः प्रज्ञप्ता । स्थावरः खलु भदन्त ? स्थावर इति कालतः किय चिरं भवति ? गौतम १ जघन्येनान्तर्मुहर्तम् उत्कर्पणानन्तं कालम् । अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्ता लोका असंख्याता पुद्गलपरावर्ताः । ते स्खलु पुद्गलपरावर्त्ता आवलिकाया असंख्येयभागः । त्रसः खलु भदन्त ? त्रस इति कालतः किय. च्चिरं भवति ? गौतम ! जघन्येनान्तर्मुहर्तम् । उत्कर्पणासंख्येयं कालम् । असंख्याता उत्सर्पिण्यवसर्पिण्यः, कालतः, क्षेत्रतोऽसंख्यता लोकाः । स्थावरस्य खलु भदन्त ! कियन्तं कालमन्तरं भवति ? यथा त्रससंस्थिती प्रसस्य स्खलु भदन्त ? क्रियन्तं कालमन्तर भवति ? गौतम ? जघन्येलान्तर्मुहर्त्तम् उत्कर्षेण वनस्पतिकालः । पतेपां खलु भइन्त ? सानां स्थावराणां च कतरे कतरेभ्योऽल्पा वा बहुका वा, तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोका स्त्रसाः स्थावरा अनन्तगुणाः । ते पते द्विविधाः संसारसमापन्नकाः जीवाः प्रज्ञप्ताः । द्विविधप्रतिपत्तिः समाप्ता । सू० २८|| टीका-'थावरस्स णं भते !' स्थावरस्य-स्थावरनामकर्मोदयापन्नस्य जीवस्य खलु भदन्त ! 'केवइयं कालं ठिई पन्नत्ता' कियन्तं काल स्थिति -आयुष्यकालः, प्रज्ञप्ता-कथि अब सूत्रकार स्थावर भावकी और त्रस भाव की भवस्थितिरूप कालमानका प्रति હવે સૂત્રકાર સ્થાવર ભાવની અને વ્યસભાવની સ્થિતિરૂપ કાલમાનનું પ્રતિપાદન - -
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy