________________
प्रमैयद्योतिका टीका प्रति० १
गर्भव्युक्रान्तिकमनुष्यनिरूपणम् ३०९ खेज्जवासाउ य वज्जेहितो देवेहितो ठिई जहन्नेणं अंतो मुहुत्तं उक्कासेणं तिन्नि पलिओवमाई, दुविहा वि मरंति, उव्वटित्ता नेरइयादिसु जाव अणुत्तरोववाइएसु, अत्थेगइया सिझंति जाव अंतं करेंति । ते णं भंते !जीवा कइ गइया कइ आगइया पन्नत्ता ? गोयमा ! पंच गइया चउ आगइया । परित्ता संखेज्जा पन्नत्ता से तं मणुस्सा ॥सू० २७॥
छाया-अथ के ते मनुष्याः ? मनुष्या द्विविधाः प्रज्ञप्ताः तद्यथा-संमूच्छिमनु घ्याश्च गर्भव्युत्क्रान्तिकमनुष्याश्च । कुत्र खलु भदन्त ! संभूछिममनुष्याः संमूर्च्छन्ति ? गौतम ! अन्तर्मनुष्यक्षेत्रं यावत्कुर्वन्ति । तेषां खलु भदन्त ! जीवानां कति शरीराणि प्रज्ञ तानि ? गौतम ! श्रीणि शरीराणि प्रज्ञप्तानि । तद्यथा-औदारिकं जसं कार्मणं च । ते पते संमूच्छिममनुष्याः । अथ के ते गर्भव्युत्क्रान्तिकमनुष्याः ? गर्भव्युत्क्रान्तिकमनुष्या स्त्रिविधा. प्रज्ञप्तास्तद्यथा-कर्मभूमका अकर्मभूमका अन्तरद्वीपजाः । एवं मनुष्यभेदो भणितव्यो यथा प्रज्ञापनायां तथा निरवशेषं भणितव्य यावत् छद्मस्थाश्च केवलिनश्च । ते समासतो द्विविधाः प्रज्ञप्ता स्तद्यथा पर्याप्ताश्चापर्याप्ताश्च । तेषां खलु भदन्त ! जीवानां कति शरीराणि प्रशप्तानि ? गौतम ! पञ्च शरीराणि प्रज्ञप्तानि तद्यथा-औदारिकं यावस्कार्मणम् । शरीरावगाहना जघन्येनाङ्गुलासंख्येयभागम् उत्कर्षेण त्रीणि गव्यूतानि । षडपि संहननानि, षड् संस्थानानि । ते खलु भदन्त ! जीवाः किं क्रोधकषायिनो यावल्लोभकषायिनोऽकषायिन. ? गौतम ! सर्वेऽपि । ते खलु भदन्त ! जीवाः किमाहार संक्षोपयुक्ता यावत् लोभसंक्षोपयुक्ताः नो संज्ञोपयुक्ताः, गौतम ! सर्वेऽपि । ते खल भदन्त ! जीवाः किं कृष्णलेश्याश्च यावदलेश्याः । १ गौतम ! सर्वेऽपि । श्रोत्रेन्द्रियो पयुक्ता यावन्नो इन्द्रियोपयुक्ता अपि । सप्त समुद्घाताः तद्यथा-वेदनासमुद्घातो यावत्केवलिसमुद्घातः । संशिनोऽपि नो संशिनोअसंशिनोऽपि । स्त्रीवेदका अपि यावदवेदका अपि, पञ्च पर्याप्तयः । त्रिविधा अपि दृष्टयः । चत्वारि दर्शनानि । ज्ञानिनोऽपि अक्षानिनोऽपि, ये ज्ञानिनस्ते अस्त्येकके द्विशानिनः, अस्त्येकके निशानिनः, अस्त्येकके चतुर्मानिनः, अस्त्येकके एकज्ञानिनः । ये द्विशानिन स्ते नियमात् आभिनियोधिक शानिनः श्रुतक्षानिनश्च । ये श्रिज्ञानिन स्ते आभिनिवोधिकहानिनः श्रुतज्ञानिनः अव धिशानिनश्च । अथवा आभिनिवोधिकज्ञानिनः श्रुतज्ञानिनो मनःपर्यवज्ञानिनश्च । ये चतुर्शानिनस्ते नियमात् आभिनिवोधिकशानिनः श्रुतशानिनोऽवधिशानिनो मन पर्यपशानिनश्च । ये एकमानिनस्ते नियमात् केवलक्षानिनः । एवममानिनोऽपि । द्वयक्षा