SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ,२९० . जीवाभिगम सप्तमी पृथिवीपर्यन्तनारकेपु गच्छन्तीति । 'तिरिक्खजोणिएम' जलचरजीवाः यदि इत उदृत्य तिर्यग्योनिकेषु गच्छन्ति तदा सर्वेष्वपि तिर्यग् योनिकेषु गच्छन्तीति । 'मणुस्सेस सम्वेस' मनुष्येषु सर्वेषु जलचरजीवा इत उद्धृत्य गच्छन्तीति । 'देवेस जाव सहस्सारे' देवेषु यावत् सहधारः, यदि जलचरजीवा इत उदृत्य देवगति गच्छन्ति तदा सौधर्मादारम्य सहस्रारदेवपर्यन्तेपु अष्टविघदेवेष्वेव गच्छन्ति न ततःपरमानतप्राणतादिदेवेषु ॥ गत्यागतिद्वारे----'चउगइया चउआगइया' चतुर्गतिकाश्चतुरागतिका', इत उद्धृत्य चतुर्पु नारकतिर्यड् मनुष्यदेवेपु गमनं भवतीति अतश्चतुर्गतिकाः, चतुभ्यो नारकतिर्यड्मनुष्यदेवेभ्य उद्धृत्यात्रागमनं भवतीत्यतश्चतुर्गतिकाः, चतुभ्यो नारकतिर्यमनुध्यदेवेभ्य उद्धृत्यात्रागमनं भवतीत्यतश्चतुरागतिकाः जलचराः कध्यन्ते इति ।। 'परित्ता असंखेज्जा पन्नत्ता' परीत्ता असंख्याताः प्रज्ञप्ताः, प्रत्येकशरीरिण इमे असंख्याताः प्रजप्ता:-कथिताः, - पृथिवी से लगाकर सातवीं पृथिवी तक के नैरयिकों में जन्म ले सकते है "तिरिक्खजोणिएसु मणुस्सेसु सम्वेसु" यदि तिर्यग्योनिक जीवों में ये जन्म लेते हैं तो समस्त तिर्यग्योनिकजीवों में ये जन्म ले सकते है और यदि ये मनुष्यों में जन्म लेते हैं तो समस्त मनुष्यो में जन्म ले सकते है । तथा यदि ये देवों में जन्म लेते हैं तो "देवेसु जाव सहस्सारो" सौधर्म देवलोक से लेकर सहस्रार आठवे देव-लोक तक के-देवों में ये जन्म ले सकते हैं। इससे आगे के आनत प्राणत आदि देवलोकों में इनका जन्म निषिद् कहा गया हैक्योंकि सहस्रारदेवलोक से आगे इनका गमन नहीं होता है। "चउगइया चउआगइया" ये गर्भज जलचर जीव मरकर नारक तिर्यञ्च, मनुष्य और देव इन चारों गतियों में जा सकते है । तथा-चारो गतियों में से आये हुए जीवों का गर्भन जलचर जीव रूप से उत्पाद हो सकता है । इस प्रकार ये चतुर्गतिक और चतुरागतिक होते हैं। "परित्ता असंखेज्जा धारण ४रीश छ “तिरिक्खजोणिएसु मणुस्सेसु सम्बेसुमतिय योनि वाम त જન્મ લે છે, તે સઘળા તિર્યોનિકે જન્મ ધારણ કરી શકે છે અને જે મનુષ્યમાં જન્મ લે તે સઘળા મનુષ્યમાં જન્મ લઈ શકે છે તથા જે તેઓ દેવામાં જન્મ લે છે, तो 'ऐवेसु जाव सहस्सारो" सौधम वाथी सान सहसा२ अट मामा हेवता સુધીને દેવોમાં તેઓ જન્મ લે છે તેથી આગળના આનત, પ્રાણત, વિગેરે દેવલેકમાં તેઓને જન્મ થવાને નિષેધ કરેલ છે કેમકે સહસ્ત્રાર દેવલેકથી આગળ તેઓનું ગમન थतु नथी "चउ गइया चउ आगइया" मा १ ३२२ । भशन ना२४, तिय"य, મનુષ્ય અને દેવ આ ચારે ગતિમાં જઈ શકે છે તથા–ચારે ગતિયોમાંથી આવેલા જીવોને ગર્ભ જ જલચર જીવ પણાથી ઉત્પાદ-ઉત્પત્તિ–થઈ શકે છે. આ રીતે તેઓ यतु नि-मन यतुरागति४ माछ "परित्ता असंखेज्जा पण्णत्ता" माडियां प्रत्ये शरीरी
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy