SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोप्रतिका टीका प्रति० १ गर्भगुरक्रान्तिक जलचरजोषनिरूपणम् (२८९ सहस्रारपर्यन्तेभ्यः सौधर्मेशानसनत्कुमारमाहेन्दब्रह्मलान्तकमहाशुकस्तहस्सारेत्यष्टभ्यो देवेभ्य आगतानां जीवानां गर्भव्युत्क्रान्तिजलचरेषु उपपातो भवति, ततः परमानतप्राणतादिदेवानामत्रोत्पातः, ततः परस्परदेवेषु प्रतिषेधो ज्ञातव्यः, इति उपपातद्वारम् ॥१९॥ स्थितिद्वारे-'ठिई जहण्णेणं अंतो मुहुत्तं' जलचरजीवानां स्थितिः आयुष्यकालो जघन्येनान्तमुहूर्त भवति । 'उक्कोसेणं पुचकोडी' उत्कर्षेण पूर्वकोटिप्रमाणा भवतीति स्थितिद्वारम् ॥ समवहतद्वारे-दुविहा वि मरंति' द्विविधा अपि नियन्ते जलचरजीवाः मारणान्तिकसमुद्धातेन समवहता अपि नियन्ते असमवहता अपि नियन्ते इति समवहतद्वारम् ॥२१॥ ध्यवनद्वारे-'अणतरं उव्यहित्ता नेरइएसु जाव अहे सत्तमा' जलचरजीवा जलचरेभ्य उद्धृत्य चतसृष्वपि गतिषु गच्छन्ति तत्र यदि नैरयिकेपु गच्छन्ति तदा रत्नप्रभात आरभ्य यावदधः अर्थात् सौधर्म १, ईशान २, सनत्कुमार ३, माहेन्द्र ४, ब्रह्म ५, लान्तक ६, महाशुक्र ७, और सहस्रार ८, इन आठ देवलोको के देवो में से इनका उत्पाद होता है आगे के मानत प्राणत आदि देवलोकों के देवों में से नहीं होता क्योंकि आगे के देवों से इनका उत्पाद होना निषिद्ध कहा गया है। स्थितिद्वार में--'ठिई जहन्नेणं अंतो मुहुत्तं" इन जलचर जीवों की स्थिति जघन्य से एक अन्तर्मुहूर्त की होती है और "उक्कोसेणं पुन्धकोडी" उत्कृष्ट से एक पूर्वकोटि की होती है । ये "दुविहा वि मरंति” दोनों प्रकार से-मारणान्तिक समुशत से समवहत होकर भी और नहीं समवहत होकर भी मरते हैं। ध्यवन द्वार में-"अणंतरं उव्वट्टित्ता नेरइएस्सु जाव अहेसत्तमाए" ये गर्भज जलचर जीव जब जलचर जीव की पर्याय से उद्बत होकर यदि ये नैरयिको में जन्म लेते हैं तो प्रथम તેમને ઉત્પાત થાય છે, તે સૌધર્મ દેવલોકથી લઈને સહસ્ત્રાર દેવકસુધી અર્થાત્ સૌધર્મ ૧ शान २, सनत्भार 3, भाडेन्द्र ४, ब्रह्म ५, सान्त: ६, माशु ७, भने सखा२ ८, આ આઠ દેવકના દેવોમાંથી તેમને ઉત્પાત થાય છે તેથી આગળના એટલે કે આનત, પ્રાકૃત વિગેરે દેવલેકમાંથી તેમને ઉત્પાત થતું નથી કેમકે –ઉપર કહેલ સૌધર્મથી સહસાર દેવકની આગળના દેવલોકમાંથી તેમની ઉત્પત્તિને નિષેધ કરેલ છે. સ્થિતિદ્વારમાં– "ठिई जहण्णेणं अंतोमुहत्तं" मा सय२ वानी स्थिति धन्यथा मे मतभुइतनी उाय छे भने “उक्कोसेणं पुधकोडी" Gष्टया से पूर्व टीनी डाय छे “दुविहा वि मरंति" તેઓ મારણતિક સમુદ્રઘાત થી સમવહત થઈને અને સમવહત. થયા વિના એમ બને પ્રારથી મરે છે. એટલે કે મારણતિક સમુદ્દઘાતથી આઘાત પ્રાપ્ત કરીને પણ મરે છે, અને આઘાત પ્રાપ્ત કર્યા વિના પણ મરે છે. . यवनामां-"अणंतरं उव्वट्टित्ता नेरइण्सु जाव अहे सत्तमा" A Troreयर જીવ જ્યારે જલચર પર્યાયથી ઉદુવૃત્ત થઈને એટલે કે તેમાંથી નીકળીને જે તેઓ નરયિકોમાં જન્મ ધારણ કરે છે, તે પહેલી પૃથ્વીથી લઈને સાતમી પૃથ્વી સુધીના નરયિકોમાં જન્મ
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy