SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टोका प्रति० १ गर्भव्युत्क्रान्तिकस्थलचरजीवनिरूपणम् २९१ श्रमण ! हे आयुष्मन् ! इति । उपसंहारमाह - 'से तं' इत्यादि, 'से तं जलचरा' ते एते गर्भव्युत्क्रान्तिकजलचरजीवाः लक्षणमेदाभ्यां निरूपिता इति भावः || सू०२३ ॥ गर्भव्युत्कान्तिकजलचरजीवान् सभेदान् निरूप्य संम्प्रति गर्भव्युत्क्रान्तिकस्थलचरजीवान् तथैव निरूपयितुं प्रश्नयन्नाह - 'सेकिं तं ' इत्यादि । मूलम् — 'से किं तं थलयरा ? थलयरा दुविहा पन्नत्ता जहा - चउ प्पया य परिसप्पा य । से किं तं चउप्पया? चउप्पया चउव्विहा पन्नत्ता तंजहा एगखुरा सोचेव भेदो जाव जे यावन्ने तहप्पगारा ते समासओ दुविहा पन्नत्ता, तंजहा - पज्जत्ता य अपज्जत्ता या चत्तारि सरीरा, ओगाहणा जह नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं छगाउयाई, टिई उक्को सेणं तिन्नि पलिओ माई | नवरं उव्वट्रिट्टत्ता नेरइएस चउत्थपुढर्वि गच्छंति सेसं जहा जलयराणं जाव चउगाइया चउआगइया परित्ता असंखेज्जा पन्नत्ता से तं चप्पया | से किं तं परिसप्पा ? परिसप्पा दुविहा पन्नत्ता तंजहा उरपरिसप्पा य भुयपरिसप्पा य । सेर्कितं उरपरिसप्पा? उरपरिसप्पा तहेव आसालियवज्जो भेदो भाणियव्वो तिन्नि सरीरा ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइ भागं, उक्कोसेणं जोयणसहस्सं । टिई जहन्नेणं अंतोमुहत्तं उकोसेणं पुव्वकोडी । उघट्टित्ता नेरइएस जाव पंचमं पुढवि ताव गच्छति तिरिक्खमणुस्सेसु सव्वेसु देवेसु जाव सहस्सारा । सेसं जहा जलयराणं जाव चउ गइया चउ आगइया परित्ता असंखेज्जा पन्नत्ता, सेतं उरपरिसप्पा । से किं तं भुयपरिसप्पा भेओ तहेव चत्तारि सरीरंगा ओगाहणा जहन्ने पन्नत्ता" प्रत्येक शरीर असंख्यात कहे गये है । इस प्रकार से हे श्रमण ! आयुष्मन् ! गर्भज जलचर जीवों का निरूपण उनके लक्षण और भेदों को लेकर के किया है || सू० २३॥ કહેવાય છે અને અસખ્યાત કહ્યા છે આરીતે હું શ્રમણુ આયુષ્મન્ ગજ જલચર જીવાતું નિરૂપણુ તેના લક્ષણા અને ભેદો ખતાવીને કરવામાં આવ્યુ છે. પ્રસૂ॰ ૨૩ા
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy