SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र० १ स्थलचर परिसपच्छिम पं० ति० जीवनिरूपणम् २६३ व्यम् । कियत्पर्यन्तं जलचरप्रकरणमत्र अनुसन्धेयं तत्राह - ' जाव' इत्यादि, 'जाव चउगइया दुआगइया' यावच्चतुर्गतिका द्वयागतिकाः, उरः परिसर्पेभ्य उदवृत्य चतसृष्वपि गतिषु नारक - तिर्यङ्मनुष्यदेवेषु गमनाच्चतुर्गतिकाः, तथा - तिर्यङ्मनुष्येभ्य उद्वृत्य उर परिसर्पेषु आगमना६ दयागतिका इति । 'परित्ता असंखेज्जा पन्नत्ता' परीताः प्रत्येकशरीरिणोऽसंख्याताः प्रज्ञप्ताः - कथिताः । ‘से त्तं उरगपरिसप्पा' ते एते उर परिसर्पाः स्थलचराः समूर्च्छिमा निरूपिता इति ॥ उरः परिसर्पसमूच्छिम स्थलचरान्निरूप्य भुजपरिसर्प संमूच्छिमस्थल चरान्निरूपयितुं यन्नाह - 'से किं तं' इत्यादि, 'से किं तं भुयपरिसप्प संमुच्छ्मिथलयरा' अथ के ते भुजपरिसर्पसंमूच्छिमस्थलचरा, सुजाभ्यां परिसर्पन्ति - गच्छन्ति ये ते भुजपरिसर्पाः ते किं लक्षणाः प्रश्न 1^^^^ द्वार जैसे जलचरो के कहे गये है वैसे ही वे सब यहां पर भी कह लेना चाहिये । "ये चार गतिक और दो आगतिक होते हैं-क्योकि उरः परिसर्पों से मरकर जीव चारों गतियों में नरक गति में तिर्यग्गति में मनुष्य गति में और देवगति में जन्म धारण करसकते हैं तथा तिर्यञ्च और मनुष्यो में से मरकर आया हुआ जीव उरः परिसर्पो में जन्म लेते हैं" इस गत्यागति द्वार तक कथित कर लेना चाहिये । " परित्ता असंखेज्जा पन्नत्ता" प्रत्येक शरीरी असंख्यात कहे गये हैं । " से तं उरगपरिसप्पा' इस प्रकार से उरः परिसर्प स्थलचर संमूच्छिमनिरूपित किये हैं । अब सूत्रकार उर. परिसर्प संमूच्छिमस्थलचरों का निरूपण करके भुजपरिसर्प संमूच्छिमो का निरूपण करते है "से किं तं भुजगपरिसप्प" इत्यादि । "से किं तं भुजगपरिसप्पसमुच्छ्मिथलयरा' हे भदन्त ! जो भुजाओं से सरकते है - चलते है - वे गोधानकुलादि भुजपरिसर्पसंमूच्छिमस्थलचरजीव कितने प्रकार के हैं तथा આ રીતે શરીરની અવગાહના અને સ્થિતિના કથનશિવાય ચ્યવનદ્વારસુધીના બધા જ દ્વારાનુ કથન જલચરાના પ્રકરણમાં જે પ્રમાણે કહેલ છે, એજ પ્રમાણે તે તમામઢારા અહિંયાંપણુ સમજીલેવા. તેએ ચાર ગતિક-એટલેકે ચાર ગતિમાં જવાવાળા અને એ આગતિક એ ગતિથી भाववावाणा होय छे. प्रेम - २२:परिसपेथी भरीने व नरउगतिमां, तिर्यग्गतिमां, મનુષ્યગતિમા, અને દેવ ગતિમાં એમ ચારે ગતિમાં જન્મ ધારણ કરી શકે છે. તથા તિય ચ અને મનુષ્ય માંથી મરીને આવેલાજીવ ઉર પરિસમાં જન્મ લે છે. આ ગત્યાગતિ उद्वार सुधी प्रथन सभल सेवु ले ये "परिता असंखेज्जा पण्णत्ता" प्रत्ये शरीरी अस ज्यात टुडेला छे. "से त्तं उरगपरिसप्पा" मा प्रभा भा उ२. परिसर्प स्थलयर संभूर्च्छि મેનુ નિરૂપણ કરેલ છે. 1 હવે સૂત્રકાર ઉઃ પરિસર્પ સમૂગ્ઝિમ સ્થલચોનું નિરૂપણ કરીને ભુજપરિસપ સમૂચ્છિ માનુ' નિરૂપણ કરે છે -' से किं तं भुजगपरिसप्प" त्याहि गौरभस्वाभी म्परि सर्पना सौंअधभां अलुने पूछे छे डे से किं तं भुजगपरिसप्पसंमुच्छ्मिथलयरा” डे ભગવત્ જેએ ભુજાએથી સરકે છે, એટલેકે ચાલે છે, તેવા ગાધા-ધા નકુલ, નાળિયા
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy