SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १. पञ्चेन्द्रियजीवनिरूपणम् २१७ सप्तमं लेश्याद्वारमाह-'तिम्नि लेस्साओ' नारकजीवानां तिस्रो लेश्याः कृष्णनीलकापोताख्या भवन्तीति । तत्र ाद्ययोर्द्वयोः रत्नप्रभाशर्कराप्रभापृथिव्योः कापोतलेश्या भवति, तृतीयायां नारकपृथिव्यां केषुचिन्नरकावासेषु कापोतलेश्या भवति केषुचिन्नरकावासेषु नीललेश्येति कापोतनीलेतिलेश्याद्वयं भवति, चतुर्थ्या नारकपृथिव्यां नीललेश्या भवति, पञ्चम्यां नारकपृथिव्यां केषुचिन्नरकावासेषु नीललेश्या भवति, केषुचिन्नरकावासेषु कृष्णलेश्येति नीलकृष्णेति लेश्याद्वयं भवति । षष्ठ्या नारकपृथिव्यां तमाभिधानायां कृष्णलेश्या भवति । सप्तम्यां नारकपृथिव्यां तु परमकृष्णलेश्या भवतीति तदुक्तं व्याख्याप्रज्ञप्तौ 'काउय दोसु तइयाए मीसिया नीलिया चउत्थीए । पंचमियाए मीसा कण्हा तत्तो परमकण्हा' ॥१॥ इति । छाया-कापोती च द्वयोः तृतीयस्यां मिश्रा नीला च चतुर्थ्याम् । पञ्चम्यां मिश्राः कृष्णाः ततः परमकृष्णा इतिच्छाया इति सप्तमं लेश्याद्वारम् । सातवा लेश्या द्वार-'तिन्नि लेस्साओ' नारक जीवों के कृष्ण, नील और कापोत ये तीन लेश्याएँ होती हैं। इनमें आदि की जो रत्नप्रभा और शर्कराप्रभा पृथिवी है वहां कापोत लेश्या होती है । तीसरी नारक पृथिवी में कितनेकनरकावासो में कापोत लेश्या होती हैं और कितनेक नरकावासो में नीललेश्या होती है । चतुर्थ नारक पृथिवी में नील लेश्या होती है । पांचवी पृथिवी में कितनेक नरकावासो में नीललेश्या होती है, और कितनेक नरकावासो में कृष्णलेश्या होती है। छठी नारक पृथिवी तमा नाम की उस में कृष्ण लेश्या होती है और सातवीं नारक पृथिवी में परम कृष्णलेश्या होती है व्याख्याप्रज्ञप्ति में कहा है_ 'काउय दोसु तइयाए मीसिया नीलिया चउत्थीए' इत्यादि । लेश्याद्वार समाप्त । सात वेश्याद्वा२-"तिन्नि लेस्साओ" ना२४०वान , नीरा मन अपात मा ત્રણ જ વેશ્યાઓ હોય છે. તેમાં આદિની જે રત્નપ્રભા અને શકરપ્રભા પૃથિવીવે છે, ત્યાં કાપતલેશ્યા હોય છે ત્રીજી નારક પૃથ્વીમાં કેટલાક નારકાવાસમાં કાપતલેશ્યા હોય છે અને કેટલાકમાં નીલલેશ્યા હોય છે. ચેથી નારક પૃથ્વીમાં નીલલેશ્યા હોય છે. પાંચમી પૃથ્વીમાં કેટલાક નરકાવાસમાં નીલલેશ્યા હોય છે. અને કેટલાક નારકાવાસમાંકૃષ્ણલેસ્યા હોય છે છઠ્ઠી તમ નામની નારકપૃથ્વીમાં કૃષ્ણ લેસ્યા હોય છે અને સાતમી નારક પૃથ્વીમાં પરમ કૃષ્ણ લેહ્યા હોય છે व्याच्याप्रज्ञप्तिमा यु छ है-"काउय दोसु तइआए मीसिया नीलिया" चउत्थीए, ऽत्यादि. वेश्यावर सभात' २८
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy