SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २१६ जीवाभिगमस्त्रे सस्थान्वन्तीति । 'तत्थ णं जे ते उत्तरवेउचिया ते वि हुण्डसंठिया पन्नत्ता' तत्र रूलु यानि तानि उत्तरवैकुर्विकाणि तान्यपि हुण्डस स्थितानि उत्तरवैकुर्विकाणि शरीराणि यद्यपि शुभान्येव वयं विकुर्विप्याम इत्यभिप्रायेण विकुक्तुिमारमन्ते तथापि तेषां तानि शरीराणि अत्यन्ताशुभ तथाविधनामकर्मोदयात् अतीव शुभतराण्येव भवन्तीत्यतरतान्यपि हुण्डसंस्थितान्येवेति गतं चतुर्थं संस्थानद्वारम् ॥ अथ पञ्चमं कपायद्वारमाह-'चत्तारि' इत्यादि, 'चत्तारि कसाया' नारकजीवानां क्रोधमानमायालोभाख्याश्चत्वारः कषाया भवन्तीति गतं पञ्चमं कषायद्वारम् ॥ अथ षष्ट संज्ञाद्वारमाह-चत्तारि सन्नाओ' नारकजीवानां चतस्रः आहारमयमैथुनपरिग्रहाख्याः संज्ञा भवन्तीति गतं सज्ञाद्वारम् ।। तथा-जो 'उत्तरवेउविया ते वि इंडसंठिया पन्नत्ता' जो उत्तरवैक्रिय शरीर होता हैं वह भी हुंडक संस्थान वाला ही होता है यद्यपि उत्तरवैक्रियिक शरीर की जब ये विकुर्वणी करते है तब ये ऐसा ही विचार कहते है कि हम शुभ ही विक्रिया करेंगे परन्तु अत्यन्त तथाविध अशुभ नाम कर्म के उदय से इनके इस शरीर की अतीव अशुभतर ही विक्रिया होती है । अतः ये भी हुण्डक संस्थान वाले होते हैं । संस्थानद्वार समाप्त । पांचवां द्वार-'चत्तारि कसाया' नारक जीवों के क्रोध, मान, माया और लोभ ये चार कपाये होती हैं । कपायद्वारसमाप्त । छठा संज्ञा द्वार-चत्तारि सन्नाओ' इन नारक जीवों के आहार भय मैथुन और परिग्रह ये चार सज्ञाएँ होती हैं । सज्ञाद्वार समाप्त । वि हुडसंठिया पन्नत्ता" उत्तरवैयि शरी२वा हाय छ, ते ५ ४ सस्थाना હોય છે. જો કે–ઉત્તર વિક્રય શરીરની જ્યારે તેઓ વિદુર્વણ કરે છે, ત્યારે તેઓ એ જ વિચાર કરે છે કે અમે શુભ વિડ્યિા જ કરીશું. પરંતુ અત્યંત તથાવિધ અશુભ નામ કર્મના ઉદયથી તેઓના આ શરીરની અત્યંત અશુભતર વિક્રિયા જ હોય છે. તેથી તેઓ પણ હુંડક સંસ્થાનવાળ હોય છે. સંસ્થાનદ્વાર સમાપ્ત पांयम पायदा२नु ४थन ४२तां प्रभु ४ छ है-"चत्तारि कसाया" नावाने ક્રોધ, માન, માયા, અને લેભ આ ચાર કષા જ હોય છે. કષાયદ્વાર સમાપ્ત થયું सज्ञाना२-"चन्तारि सन्नायो" 24| ना२४७वाने माहार, लय, भैथुन भने परियड मा ચાર સંજ્ઞાઓ હોય છે સંજ્ઞાદ્વાર સમાપ્ત,
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy